________________
*
तवा
"
मूलम् - रोज्झाणं चउन्विहं हिंसा - मोस सेय- संरक्खणानु संधि भैयो अचिरय देसविरयाणं ॥ ७२॥
छाया - रौद्रध्यानं चतुर्विधम्, हिंसा - मृपा - स्तेय संरक्षणानुबन्धि भेदवोऽवि रस- देशविश्वानाम् ॥७२॥
सत्यार्थदीपिका - पूर्व खलु चतुर्विधेषु ध्यानेषु प्रयमं चतुर्विध मध्यार्तध्यानं वरूपित, संपति - क्रमप्राप्तस्य द्वितीयस्य रौद्रध्यानस्य चातुर्विध्यं तत्स्वामित्वञ्च प्रतिपादयितुमाह- 'रोज्झाणं चव्यिहं' इत्यादि । रौद्रध्यानं खलु चतुर्विध भवति, हिंसा हेतुकत्वात् - यृपास्तेय संरक्षणानुबन्धिभेदतः तथाच - रौद्रध्यानस्य हिंसा हेतुकस्यात् - मृपाछेतुकत्वात् चौर्य हे नुकत्वात्-संरक्षण हेतुकत्वाच्च कार्ये कारणोपचारात् रौद्रध्यानमपि चतुर्विधं भवति । हिंसा मृषा स्तेय- संरक्षणानुबन्धि
५६६
'रोझाणं चव्वि' इत्यादि ।
त्रार्थ - रौद्रध्यान चार प्रकार का है- (१) हिंसानुबन्धी (२) मृषावादानुबंधी और (४) संरक्षणानुबंधी यह ध्यान अविरत और देशविरति में ही पाया जाता है ||७२ ॥
तत्वार्थदीपिका - चार प्रकार के ध्यानों में से प्रथम आर्त्तध्यान के चार भेदों का निरूपण किया जा चुका है, अब क्रमप्राप्त दूसरे tara के भेदों और उनके स्वामियों का प्रतिपादन करते हैं
रौद्रध्यान हिंसा हेतुक, मृषाहेतुक, चौर्यहेतुक और संरक्षणहेतुक होने से, कार्य में कारण का उपचार करके रौद्रध्यान को भी चार प्रकार का कहा गया है। हिंसा, मृत्रा, स्तेय और संरक्षण ये चारों ध्यान की उत्पत्ति के कारण हैं। भाव यह है कि
रोझाणं चव्विहं त्याहि ॥
મૂત્રા-રૌદ્રધ્યાન ચાર अक्षरनु छे- (१) हिसानुबंधी (२) મૃષાવાદાનુ અધી (૩) સ્નેયાનુખ ધી અને (૪) સંરક્ષણાનુખ ધી. આ ધ્યાન અવિરત અને દેશવતમાં જ જોવા મળે છે, !! ૭૨
તત્ત્વાર્થદીપિકા-- ચાર પ્રકારના યાનેામાંથી પ્રથમ આખ્ત ધ્યાનના ચાર ભેદોનુ નિરૂપણ કરવામાં આવ્યુ હવે કમપ્રાપ્ત ખીજા રૌદ્રધ્યાનના ભેદો અને સ્વામીઓનુ' પ્રતિપાદન કરીએ છીએ
――
રૌદ્રધ્યાન હિ સાહેતુક, માહેતુક ચૌય હેતુક અને સરક્ષણુહેતુક હાવાથી કાર્યમાં કારણના ઉપચાર કરીને રૌદ્ર ધ્યાનને પણ ચાર પ્રકારના કહેવામાં આવ્યા છે. હિંસા, મૃષા, સ્તેય અને સંરક્ષણુ આ ચારે રૌદ્રધ્યાનની ઉત્પત્તિના કારણ