________________
तत्त्वार्थस्त्र हारतपा-तुच्छोऽल्पोऽपारश्च श्यामाकादिनिष्पादित आहार स्तुच्छाहार उच्यते तथाविधतुच्छाहारतपो भवतीति १० रीत्या रसपरित्यागतपोऽनेकविधं भवतीति बोध्यम् उक्तश्चौपपातिके ३० मुत्रे-से किं तं रसपरिच्चाए ३ रसपरिच्चाए अणेगविहे पण्णत्त, तं जहा-निधिहए १ पणीचरलपरिच्चाए २ आयंपिलए ३ आयामलित्यभोई ४ अरसहारे ५ विरसाहारे ६ अंताहारे ७ प्रताहारे ८ लूहाहारे ९ तुच्छाहारे १० से तं रसपरिच्चाए' इति । अथ काँऽसौ रसपरित्यागः ? रसपरित्यागोऽने सविधः प्रज्ञप्तः, तद्यथा-निर्विकृतिका? प्रणीतरसपरित्यागः २ आचामाम्लम्३ आयामसिक्यमोजी ४ अरसाहारः ५-६ विरसाहारः अन्त्याहारः ७ प्रान्ताहारः ८ रूक्षाहार: ९ तुच्छाहारः१० इति ॥१६॥ . मूलम्-कायकिलेसतवे अणेपिहे, ठाणटियाइ यओ।१७। ' छाया-'कायक्लेशतपोऽनेकविधाम्, स्थानस्थितिकादि भेदतः ॥१७॥ अंगीकार करना प्रान्ताहार तप है। रूखा-सूखा आहार रूक्षाहार कहलाता है' , जो आहार तुच्छ अर्थात् अल्प या अन्सार हो-श्यामाक आदि का बना हो वह आहार तुच्छाहार कहलाता है। इत्यादि प्रकार से ररूपरित्याग तप के अनेक भेद होते हैं। औपपातिकसत्र के तील सूत्र में कहा है
प्रश्न-रसपरित्याग तप के हितले भेद हैं ?
उत्तर-रलपरित्याग तप अनेक प्रकार का है, अथा-(१) निर्विकृतिक (२) प्रणीतरसपरित्याग (३) आयंबिल (४) आचालित्रय मोजी (५) -अरसाहार (6) बिरसाहार (७) अन्ताहार (८) प्रान्ताहार (९)रुक्षाहार
ओर (१०) तुच्छाहार ॥१६!! - ઉખાડીને કાઢી લેવામાં આવે છે તે પ્રાન્તાહાર કહેવાય છે અથવા ખાટી છાશ -થી મિશ્રિત ચણું વગેરે અથવા ટાઢું ભોજન પ્રાન્તાહાર કહેવાય
ખાવાને નિયમ અંગીકાર કરે પ્રાન્તાહાર તપ છે. રૂખે "" "" રક્ષાહાર કહેવાય છે. જે આહાર તરછ અર્થ
અથ ' રયામા વગેરેને બનેલું હોય તે તરછાડા કે ઈ રસપરિત્યાગતના અનેક ભેદ હોય છે. પણ
પ્રશ્ન–રસપરિત્યાગ તપના કેટલા ને
ઉત્તર–રસપરિત્યાગ તપ અનેક પ્રક (२) प्रणीतरसपरित्या (3) माय मिद (. खार (6) विश्साहा२ (७) मन्त४२ (८) । તુકાહાર ૧ ૧૬ |