________________
दीपिका-नियुक्ति टीका अ.८ सू.१६ रसपरित्यागतपसः प्ररूपणम् ६३६
'विगइ रहियस्त ओयण, भन्जिय चणगाइलुक्खअन्नस्स । खित्ताजले अचित्त, खाणं आयंबिलं जाण ॥१॥ इति . 'विकृति रहितस्य ओदन भर्जितचणकादि रूक्षान्नस्य । क्षिप्त्वा जले अचित्ते भोजन भाचामाम्लं जानीहि ॥१॥ इति
आयामसिक्यभोजीनाम तपस्तु-मण्डरूपावलाणगतसिक्थरूपौदनकण भक्षणमुच्यते धर्म-धर्मिणोरभेदात् तझोक्ताऽपि तथाविधतपसा व्यपदिश्यते४ अरसाहारतपः-अरखो जीरक-हिंग्यादिभिरसंस्कृतआहारोऽरसाहार उच्यते, तथाविधाऽरसाहारतपो भवति ५ विरसाहारनपा-विस्तो रसो विरसः पुराणधान्यौदना. दिराहारो-विरसाहार उच्यते तथाविध विरसाहारतपो भवति ६ अन्त्याहारतपःअन्ते-पर्यवसाने भवम् अन्त्यं जघन्य धान्यं क द्रवादि तद्रूप पाहारोऽन्त्याहार उच्यते तथाविधान्त्याहार तपो भवति ७ मान्ताहारतपः प्रकर्षेण अन्तं प्रान्तम पाकपात्रादेन्ने लिसारिते तल्पात्रश्लिष्ट दयादिना घर्षणेन निस्सारित मन्नं वल्लचणकादि निष्पादित मम्लता मिश्रितं पयुषितं वाऽन्नं मान्त मुच्यते तद्रप आहारः प्रान्ताहार: तथाविध मान्ताहारतपो भवति ८ रूक्षाहारतपः-रूक्षाहारम अस्निग्धमन्नं तद्रूप आहारो रूक्षाहार उच्यते तथाविध रूक्षाहारतपो भवति९ तुच्छा.
मांड यो ओसामण में चावल आदि के जो दाने (सीथ) रह जाते हैं उन्हें धर्म और धर्मी के अभद ने आयामालिक्थ भोजी नामक तप कहते हैं। जीरा हींग आदि से विना छोका आहार अरस आहार कहलाता है। पुराने धान्य आदि का आहार करना विरलाहार है। क्रोद्रव आदि घटिया
धान्य अन्त कहलाता है, उसको खाना अन्ताहार या अन्या कहलाता है। पकाने के पात्र में ले योजन निकाल लेने पर में जो शेष लगा रहता है, उसे चम्मच आदि से खुरच कर निकाला जाता है वह प्रान्ताहार कहलाता है अबधा खट्टे छाछ से मिश्रित चना आदि या ठंडा भोजन प्रान्ताहार कहलाता है। उसे ही खाने का नियम
એસામણમાં ચોખા વગેરેના જે દાણા (સીથ) રહી જાય છે તેમને ધમકી અને ધમીના અભેદથી આપાત્ર સિકથજી નામક તપ કહે છે. જીરા તથા હીંગ વગેરેથી વઘાર્યા વગરને આહાર અરસ આહાર કહેવાય છે જુના ધાન્ય વગેરેને આહાર કર વિરસાહાર છે. કેરી વગેરે જાડું ધાન્ય અન્ત કહેવાય છે તેને ખાવું અત્યાહાર કહેવાય છે, રાંધવાના વાસણમાંથી ભેજન કાઢી લીધા બાદ તે પાત્રમાં જે શેષ ચૅટી રહેલું હોય તેને ચમચા, તાવેથા - આદિથી