________________
तत्त्वार्थ च तद् अमतिपातिचेति समुच्छिन्नक्रियाऽपतिपाति नामकं चतुर्थ शुक्लध्यानं माति । उक्तञ्च व्याख्याप्रज्ञप्ती श्रीभगवतीसूत्र-२५-शतके ७ उद्देशके ८०३सूत्रे-'लुक्के झाणे च उबिहे पण्णत्ते, तं जहा-पुहुत्त वितक्के सवियारी? एमत्त विनय के अधिधारी २सुहमकिरिए अणियाही३ समुच्छिन्न किरिए अपडिशई 'इति, शुक्लध्यानं चतुर्विध प्रज्ञप्तम्, तद्यथा-पृथक्त्ववितः सविचारि, एकत्ववितर्कश्चाविचारि, सूक्ष्मक्रियानिवर्ति, समुच्छिक्रियाऽप्रतिपाति, इति ।७४।
तत्त्वार्थनियुक्ति:-पूर्व तावद्-धर्मध्यानम् आज्ञाविचयादि भेदतश्चतुर्विधस्वेन प्रतिपादितम्, सम्पति-शुक्लध्यानं पृथक्त्ववितर्कसविचारादि भेदत. चतुर्विधरवेन प्रतिपादयितुमाह-'सुक्कज्झाणे चविहे' इत्यादि, । तत्शुक्लध्यानं चतुधिं भवति । अस्य शुक्लध्यानस्य ये चत्वारो भेदास्ते दीपिकायां जाने के कारण शापिकी आदि क्रियाएं सर्वथा निरूद्ध हो जाती हैं और जिसका कभी पतन नहीं होता वह समुच्छिन्न क्रिया अप्रतिपाति नामक चौथा शुक्लध्यान कहलाता है। ::भगवतीस्त्र शतन २५ उद्देशक ७ । सूत्र ८०३ में कहा है-शुक्लध्यान
चार प्रकार का कहा गया है-(१) पृथक्त्व वितर्क सविचार (२) एकत्व विचार अविचार (३) सूक्ष्मक्रियानिवत्ति और (४) समुच्छिन्न क्रियाअप्रतिपाती।७४।
तत्वार्थनियुक्ति पहले आज्ञा विचय आदि के भेद से धर्मशान चार प्रसार का कहा गया है, अव शुक्ल शान के पृथक्त्व वितक सविचार आदि चार भेद बतलाते हैं
शुक्लान चार प्रकार का है। चारों प्रकारों का सविस्तर निरू કારણે કાલિકી આદિ ક્રિયાઓ સર્વથા નિરૂદ્ધ થઈ જાય છે અને જેનું કયારેય પણ પતન થતું નથી તે સમુનિ કિયા અપ્રતિપાતી નામક ચેાથું શુકલથાન કહેવાય છે.
ભગવતીસૂત્ર શતક ૨૫ ઉદેશક ૭, સૂત્ર ૮૦૩માં કહ્યું છે-શુકલધ્યાન यार प्राना ४६वामा माया छे (1) पृथपवित: सविया२ (२) .4વિત અવિચાર (૩) સૂફમક્રિયાનિવતિ અને (૪) સમુચિછન્નક્રિયા मप्रतिपाती ॥ ७४ ॥
તત્વાર્થનિર્યુક્તિ-પહેલા આજ્ઞાવિચય આદિના ભેદથી ધર્મધ્યાન ચાર પ્રકારના કહેવામાં આવ્યા છે હવે શુકલ પાનના પૃથકૃત્વરિત સવિચાર આદિ ચાર ભેદ બતાવીએ છીએ–
શુકલધ્યાન ચાર પ્રકારના છે ચરે પ્રકારનું વિગતવાર નિરૂપણ દીપિકા