________________
३०२
शादाबमोदनापीकरण ? ओमोधा अर्थ कास
तस्यासो रिया ये दुबिहे, दव्योमोरिया-भावोमोयरिया य' इति । अवमोदरिका आप--अवसथ् उनम् उदरं यस्मिन् भोजने तद्-अवमोदरंभोजनम्, तदस्त्यस्या झियायामिति अवमोदरिका तपो विशेषरूपा क्रिया उच्यते तद्रूपं तपोऽवमोदरिका आप उच्यते तत्खलु-अवमोदरिका तपो द्विविधं भवति+द्रव्यावमोदरिकारूपंधावाचमोदरिकारूपश्चेति, । तत्र-बाह्य वस्तुनोल्पीकरणं द्रव्यावमोदरिका, आन्तरिक वस्तुनोऽल्पीकरणं भावावमोरिका व्यपदिश्यते । उक्तञ्चौपपातिके ३० सूत्रे'कि तं ओमोयरिया ? ओमोयरिया दुविहा पण्णत्ता तं जहा-दव्योसोयरिया-भावोमोयरिया य' इति, अथ का सा-अवमोदरिका-? अवमोद. रिका द्विविधा प्रज्ञप्ता तद्यथा-द्रव्यावमोदरिका च भावावमोदरिका च १०॥ . मूलम्-दव्वोमोयरिया तवे दुविहे, उवगरणदव्वोमोयरिया, भत्तपाणदव्योमोयरिया य ॥११॥
छाया-द्रव्यावमोदरिका तपो द्विविधम्, उपकरणद्रव्यावमोदरिका भक्तपानद्रव्यावमोदरिका च' ॥११॥
जिस भोजन में उदर उन (कम) हो वह भोजन अवमोदर कहलाता है, वह जिस क्रिया में हो यह अवमोदरिका । अवमोदरिका एक प्रकार की तपश्चर्या है । इसके दो भेद हैं-द्रव्य-अघमोदरिका और भाव अवमोदरिका घाह्य वस्तुओं की अल्पता करना द्रव्य-अवमोदरिका हैं और कषायादि विकारभाव को अल्प करनो भाव-अवमोदरिका है। औपपातिकसूत्र के तीसवें सूत्र में कहा है
प्रश्न-अवमोदरिको के कितने भेद हैं।
उत्तर-अवमोदरिका दो प्रकार की है-द्रव्य-अवमोदरिका और भाव-अषमोदरिका॥१०॥ - 'दव्योमोयरिया तवे दुविहे' इत्यादि ॥११॥
જે ભોજનમાં ઉદર ઉન (ઓ) હેય તે ભેજન અવદર કહેવાય છે તે જે ક્રિયામાં હોય તે અમેરિકા. અવમોદરિકા એક પ્રકારની તપશ્ચર્યા છે એના બે ભેદ છે દ્રવ્ય અવમેરિકા અને ભાવ અવમદરિકા. બાહ્ય વસ્તુઓનું એાછાપરું કરવું દ્રવ્ય અવમદરિકા છે જ્યારે કષાયાદિ વિકારભાવને ઓછા કર એ ભાવ અવમોદારિક છે. પપાતિક સૂત્રના ત્રીસમા સૂત્રમાં કહેલ છે
प्रश्न-माना टा लेह छ ? ઉત્તર-અવમદરિકા બે પ્રકારની છે દ્રવ્ય અવમેરિકા અને ભાવ અવમેરિકા કે ૧૦ ” .. 'दबोमोयरिया तवे दुविहे' या