________________
-
६२८
तत्त्वार्थ स्त्र अभिक्षालाभिकः अयाचितलाभोऽमिक्षा तस्या अमिक्षया लामोऽस्याऽस्तीति अभिक्षालाभिकः उच्यते २५ अन्नग्लायक:-अन्नेनाऽऽहारेण विना ग्लायका, 'रात्रिनिष्पादित मन्नं गृहीष्यामि' इत्यभिग्रहं कृत्वा भिक्षाचरः पर्यु पितान्न भिक्षाचरः खलु अन्नग्लायक उच्यते २६ औपनिहितक:-औपनिहितं कथञ्चिद् गृहस्थेन स्वसमीपे समानीत मन्नादिकम्, तदमिग्रहेण चरतीति औपनिहितकचर उच्यते २७ परिमितपिण्डपातिकः-परिमितपिण्डस्व प्रमाणपरिच्छिन्नपिण्डस्य पासो लाभः परिमितपिण्डपातः सोऽयाऽस्तीति परिमितपिण्डपातिक आधाकर्मादिदोषरहितं भक्तपानादिकं 'यदि-एकरमाद् गृहाद पर्यावं लभ्यते तदा-ग्रही. तव्यम् इत्येव मभिग्रहवान् परिमितपिण्डपातिक उच्यते-२८ शुद्धैपणिक:-शुद्धेपणा भोजन तैयार किया हो वह भिक्षा कहलाता है। ऐसे भोजन को लेने की प्रतिज्ञा करने वाला भिक्षालाभिक है।
(२५) अभिक्षालाभिक-याचना किये बिना ही लाभ होना अभिक्षा है। ऐसे आहारादि को ही लेने की प्रतिज्ञा करने वाला अभिक्षालाभिक है।
(२६) अन्नग्लायक-आहार के बिना स्लानि पाने वाला अन्नग्लायक कहलाता है । जो वासी आहार को ही लेने का अभिग्रह करता है उसे अन्नग्लायक समझना चाहिए।
(२७) औपनिहितक-किसी निमित्त से कोई गृहस्थ मेरे पास आहार ले आएगा तो लूंगा' ऐसी प्रतिज्ञा करने वाला तपस्वी औप निहितक कहलाता है।
(२७) परिमितपिण्डपातिक-परिमित्त आहार का लाभ होना परिमितपिण्डपात है, उसका अभिग्रह करने वाला परिजितपिण्डपातिक कहलाता है। તેનાથી જે ભેજન તૈયાર કર્યું હોય તે ભિક્ષા કહેવાય છે. આવા ભોજન ને લેવાની પ્રતિજ્ઞા કરનાર ભિક્ષાલાભિક છે.
(૨૫) અભિક્ષાલાભિક–યાચના કર્યા વગર જ લાભ થ અભિક્ષા છે. આવા આહારાદિને જ લેવાની પ્રતિજ્ઞા કરનાર અભિક્ષાલાસિક છે.
(૨૬) અનગ્લાયક--આહાર વગર ગ્લાનિ પામનાર અન્ન લાયક " કહેવાય છે. જે વાસી આહારને જ લેવાને અભિગ્રહ ધારે છે તેને અનગ્લાયક સમજવું જોઈએ.
(૨૭) ઔપનિહિતક--કોઈ નિમિત્તથી કે ગૃહસ્થ મારી પાસે આહાર લઈને આવશે તે જ લઈશ એવી પ્રતિજ્ઞા કરનાર તપસ્વી ઔપનિહિતક उपाय छे.