________________
दीपिका-नियुक्ति टीका अ.८२.१६ रसपरित्यागतपसः प्ररूपणम्
मूलम्-रसपरिच्चागतवे अर्णगविहै, निध्विइय पणीयरसपरिच्चायाइ भेयओ ॥१६॥
___ छाया-'रसपरित्यागतपोऽनेकविधम् निकितिप्रणीतरसपरित्यागादि भेदतः॥१६॥
तत्त्वार्थदीपिका--पूर्व तावत्-तृतीयं भिक्षाचर्या लास बाह्यं तपोऽनेकविधं प्ररूपितम्, सम्पति-रसपरित्यागतप प्ररूपयितुलाह-'रसपरिच्चायतवे' इत्यादि । रसपरित्यागः- घृतादिर सपरित्यामरूपं तपो निर्विकृतिकाहारादिग्रहण रूपम् अनेकविधं भवतीतिभावः । तद्यथा-निर्विकृतिकः १ मणीतरसपरित्यागः २ आचामाम्लम् ३ आयाषसिक्थमोगी ४ अरसाहार. ५ विरसाहारः ६ अन्ताहार:७ पान्ताहारा ८ रुक्षाहारः ९ तुच्छाहारः १० इत्येवं रीत्या रसपरित्याग तपोऽनेक विधं भवतीतिभावः। तत्र-निविकृतिकाहार तारद् निर्गता घृतादिरूपा विकृतिय
'रसपरिच्चागतवे अणेगविहे' इत्यादि ।
सूत्रार्थ-निर्विकृति-प्रणीतरमपरित्याग आदि के भेद से रस परित्याग तप अनेक प्रकार का है ॥१६॥
तत्वार्थदीपिका-इससे पूर्व भिक्षाचर्या नामक तीसरे बाह्य तप का निरूपण किया गया अब रस परित्याग का विवेचन करते हैं
घृत आदि पौष्टिक रसों का त्याग रसपरित्याग तप कहलाता है। विगय रहित आहार ग्रहण करने आदि के भेद से उल के अनेक भेद हैं । वे इस प्रकार हैं-(१) निर्विकृलिक (२) प्रणीतरलपरित्याग (३) आयंबिल (४) आयाम सिक्थ भोगी (५) अरसाहार (६) रिसाहार (७) अन्ताहार (८) प्रान्ताहार (९) रूक्षाहार (१०) तुच्छाहार, इत्यादि भेदों से रसपरित्याग तप अनेक प्रकार का है। (१) घृता आदि विगयों
'रसपरिच्चागतवे अणेगविहे' त्याह
સવાથ– નિર્વિકૃતિ–પ્રતિરસારિત્યાગ આદિના ભેદથી રસપરિત્યાગ તપ અનેક પ્રકારના છે. જે ૧૬ |
તત્વાર્થદીપિકા--આની પૂર્વે ભિક્ષાચર્યા નામક ત્રીજા બાહ્ય તપનું નિરૂપણ કરવામાં આવ્યું હવે રસપરિત્યાગતપનું વિવેચન કરીએ છીએ
ઘી આદિ પૌષ્ટિક રસેને ત્યાગ રસપરિત્યાગ તપ કહેવાય છે. વિગય રહિત આહાર ગ્રહણ કરવા આદિના ભેદથી તેના અનેક ભેદ છે તે આ પ્રમાણે छे (१) निविकृति (२) प्रणीत २सपरित्याग (3) माय मिटा (४) मायाम सिस्था (4) A२साहार (6) विरसाहा२ (७) मन्ताहा२ (८) प्रान्ताहार (૯) રૂક્ષાહાર (૧૦) તુચ્છાહાર, ઈત્યાદિ ભેદોથી સપરિત્યાગ તપ અનેક