________________
दीपिका-नियुक्ति टीका अ.८ सू.१५ भिक्षाचर्यातपस. प्ररूपणम् शङ्कादि दोपराहित्यम्, शुद्धस्य उद्गमादिदोषरहितस्य वा, एपणा साऽस्यास्तीति शुद्धैषणिकः सस्था-शुद्धमेव ग्रहीतव्यम् इत्यभिग्रहधारीति शुद्धषणिक उच्यते २९ संख्यादत्तिका-संख्या प्रधानदत्तिः संख्यादत्तिः तदभिग्रहेण चरतीति संख्या दत्तिका, दर्वी-कटोरकादितोऽविच्छिन्नधारया या भिक्षा पतति सा दत्ति रुच्यते एक क्षेप रूपा च भिक्षा दत्तिरित्येवं रीत्याऽनेकविधा मिक्षाचर्या भवतीतिभावः। उक्तञ्ची-पपातिके ३० सूत्रे-से कितं भिक्खायरिया? भिक्खायरिया अणे. गविहा पण्णता, तं जहा-दव्याभिरगहवर ए१ खेत्ताभिग्गहचरए२ कालाभिशहचरए३ भावाभिरगहचरए४ उक्खित्तचर ए ५ णिक्खित्तचरए ६ उक्वित्तनिक्खित्तचरए ७ णिक्खित्त उक्खित्तचरए ८ वहिज्जमाणचरए ९ साहरिजनाणचाए १० वणीयचरए ११ अवणीयचरए १२ उक्षणीय अवणीयचरए १३ अवणीय उवणीयचरए १४ संसहचरए १५ असंचरए १६ तज्जायसंसहचरए १७ अण्णायचरए १८ मोणचरए १९ दिहलाभिए २० अदिहलाभिए २१ पुट्ठलाभिए २२ अपुट्ठलाभिए २३
(२९) शुद्धैषणिक-शंका आदि दोषों से अथवा उद्गम आदि दोषों से रहित ही आहार आदि की गवेषणा करने वाला शुद्धषणिक कहलाता है। अर्थात् जिलने ऐला अभिग्रह धारण किया हो कि सर्वथा शुद्ध आहार ही ग्रहण करूंगा, उसे शुद्धषणिक समझना चाहिए। ___(३०) संख्यादत्तिक-दत्तियों की संख्या निश्चित करके आहार लेने वाला । विना धार टूटे एक बार में जितना आहार-पानी का लाभ हो वह एक दत्ती कहलाती है।
इस प्रकार शिक्षा चर्या के अनेक भेद हैं। औपपातिक सूत्र के तीसवें सूत्र में कहा है
(૨૮) પરિમિતપિડુપાતિક––પરિમિત આહારને લાભ થવે પરિમિત પિણ્ડપાત છે. તે અભિગ્રહ કરનાર પરિમિતપિડપાતિક કહેવાય છે.
(૨૯) શુદ્ધષણિક––શંકા વગેરે દેથી અથવા ઉદ્દગમ આદિ દેથી ૨હિત જ આહાર આદિની ગવેષણ કરવાવાળે શુદ્વેષણિક કહેવાય છે અર્થાત જેણે આ અભિગ્ર ધારણ કર્યો હોય કે સર્વથા શુદ્ધ આહાર ગ્રહણ કરીશ, તેને શુદ્વેષણિક સમજવો જોઈએ.
(૩૦) સંખ્યાદત્તિક-દત્તિઓની સંખ્યા નિશ્ચિત કરીને આહાર ગ્રહણ કરનાર સાતત્ય જળવાઈ રહે તેવી રીતે એકવારમાં જેટલા આહાર પાણીને લાભ થાય તે એક દત્તિ કહેવાય છે.
આ રીતે મિક્ષચર્યાના અનેક ભેદ છે. ઔપાતિક સૂત્રના ત્રીસમાં सूत्रमा घुछ.
'