________________
६१८
तत्त्वार्थसूत्रे
ग्रहपूर्वकं भिक्षाटनविषयकं तपो भिक्षाचर्या तप उच्यते । तच्चाऽनेकविधं भवति तद्यथा - द्रव्याभिग्रहचरः - अमुक मेवाडशन पानं ग्रहीष्यामि' इत्येवं द्रव्याभि ग्रहेण चरतीति द्रव्याभिग्रहचर, उच्यते १ आदिना क्षेत्राभिग्रहचरः 'अमुकस्थाने ग्रहीष्यामि' इत्येवं क्षेत्राभित्रहेण चरतीति क्षेत्राभिग्रहचरः २ कालाभिग्रहचरः 'अककाले पूर्वाहणादावेव ग्रहीष्यामि न तु पराहणे नापि रात्रौ ' इत्येवं काळ विशेषाभिग्रहेण चरतीति कालाभिग्रहचरः ३ एवम् - भावाभिग्रहचरः ४ उत्क्षिप्रचरः ५ निक्षिप्तचरः ६ उत्क्षिप्त निक्षिप्तचरः ७ निक्षिप्तोत्क्षिप्तचरा८ वर्त्यमानचरः ९
है । 'अमुकस्थान में' अमुक काल में, अमुक वस्तु ग्रहण करूंगा' इस 'तरह अभिग्रह करके भिक्षाटन करना भिक्षाचर्यानप कहलाता है। उसके अनेक भेद हैं। वे इस प्रकार है
(१) द्रव्याभिग्रहचर - अमुक अशन-पान ही ग्रहण करूंगा, इस प्रकार द्रव्य संबंधी अभिग्रह करके भिक्षाटन करने वाला ।
(२) क्षेत्राभिग्रहचर - 'अमुक स्थान पर ही ग्रहण करूंगा, इस तरह क्षेत्र संबन्धी अभिग्रह करके भिक्षाटन करने वाला ।
(३) कालाभिग्रहचर - अमुक काल में जैसे पूर्वाह्नण में, ही ग्रहण करूंगा, न अपराह्नण में, न मध्याह्न में, ऐसा अभिग्रह करके भिक्षा टन करने वाला |
इसी प्रकार (४) भावाभिग्रहचर (५) उत्क्षिप्तचर (३) निक्षिप्तचर (७) उत्क्षिप्तनिक्षिप्तचर (८) निक्षिप्तउत्क्षिप्तचर ( ९ ) वर्त्यमानचर (१०) संहि
અમુક સ્થાને, અમુક કાળમાં, અમુક વસ્તુ ગ્રહણ કરીશ આ રીતે અભિગ્રહ કરીને ભિક્ષાટન કરવું ભિક્ષાચર્યો તપ કહેવાય છે. તેના અનેક ભેદ છે-તે આ પ્રકારે છે
(૧) દ્રબ્યાભિગ્રહચર-અમુક અશન પાન જ ગ્રહણ કરીશ એ રીતે દ્રવ્ય સમાઁધી અભિગ્રહ કરીને ભિક્ષાટન કરનાર
(२) क्षेत्रालियर - भु स्थणे ४ थथ अरीश भी अभा क्षेत्रસમધી અભિગ્રહ કરીને ભિક્ષાટન કરનાર.
(૩) કાલાભિગ્રહચર~~અમુકકાળમાં જેમકે પૂર્વામાં જ ગ્રહણ કરીશ અપરામાં કે મધ્યાહ્નમાં નહી એવા અભિગ્રહ ધારીને ભિક્ષાટન કરનાર
मेवी ४ रीते (४) लावालियर (4) उत्क्षिप्तथर (६) निक्षिप्तयर (७) उत्क्षिप्तनिक्षिप्तयर (८) निक्षितत्क्षिसयर (4) वर्त्य भानयर (१०) सहि