________________
दीषिका-नियुक्ति टीका अ.८ सू.१५ भिक्षाचर्यातपसः प्ररूपणम् संहियमाणचरः१० उपनीतचरः११ अपनीतचर १२ उपनीतापनीतचर:-१३ अपनी तोपनीतचर:१४ संस्पृष्टचरः१५ असंसृष्टचरः१६ तज्जातसंसृष्टचरः१७ अज्ञातचरः१८ मौनचरः १९ दृष्टलाभिका२० अदृष्टलामिकः २१ पृष्टलाभिकः२२ अपृष्टः लाभिक:२३ मिक्षालाभिका२४ अभिक्षालाभिकः २५ अन्नरकायका२६ औपनिहितका २७ परिमितविण्डपातिकः २८ शुद्धैषणिकः २९ संख्यादत्तिकः इत्येवं रीत्याऽनेकविधं ताबद् भिक्षाचर्यातपो भवतीति बोध्यम् । तत्र भावाभिग्रहचरस्तु'अमुक प्रकारको दाता यदि दास्यति-तदा प्रहीष्यादि इत्येवंभावाभिग्रहेण चरतीति भावाभिग्रहचरोऽवगन्तव्या४ एवम् उत्क्षिप्त चरादिकमपि स्वयं ज्ञेयम् ।१५।
तत्त्वार्थनियुक्ति-पूर्व ताबद् द्वितीयं बाह्यरूपम् अबमोदरिका तपः याणचर (११) उपनीतचर (१२) अपनीतचर (२३) उपनीतापनीतचर (१५) संसृष्टचर (१६) अलंसृष्टचर (१७) लज्जातसंस्पृष्टचर (१८) अज्ञा तचर (१९) मौनचर (२०) दृष्टलानिश (२२) अदृष्टलाभिक (२३) पृष्ट. लाभिक (२३) अपृष्टलाभिक (२४) भिक्षालाभिक (२५) अभिक्षालाभिक (२६) अन्नरलायक (२७) औपनिहतक (२८) परिमितपिण्डपातिक (२९) शुद्धषणिक (३०) संख्यादत्सिक, इस प्रकार भिक्षाची तप करने वाले अनेक प्रकार के हैं और इसी कारण इस तप के भी अनेक भेद होते हैं। _ 'अमुक प्रकार का दाता यदि देगा तो ग्रहण करूंगा इस प्रकार भाव संबन्धी अभिग्रह करके भिक्षाटन करने वाला भावाभिग्रहचर समझना चाहिए । इसी प्रकार उत्क्षिप्तचर आदि का अर्थ भी स्वयं ही समझ लेना चाहिए ॥१६॥
तत्यार्थनियुक्ति:-पहले अवमोदरिका नामक वित्तीय घाय तप का यभायर (११) अपनीतन्यर (१२) नीतयर (१3) नीतापनीतय३ (१४) भनीतापनीत-२२ (१५) ससृष्टयर (१६) मस सृष्टय२ (१७) तसतसस. टन्य२ (१८) आज्ञ तय२ (१८) मौनयर (२०) द्रष्टसालि (२१) अद्रष्टिसालिs (२२) सालि (23) मष्टमानित (२४) सिक्षातमि (२५) समिक्षा. લાભિક (૨૬) સનગ્લાયક (૨૭) ઔપનિહિતક (૨૮) પરિમિતપિડુપાતિક (૨) શુદ્ધિષણિક (૩૦) સંખ્યાદત્તિક, આ રીતે ભિક્ષાચર્યા તપ કરનારાઓ અનેક પ્રકારના છે અને આ કારણે જ આ તપના પણ અનેક ભેદ હોય છે.
અમુક પ્રકારને દાતા જે આપશે તે જ ગ્રહણ કરીશ આ રીતે ભાવ સંબંધી અભિગ્રહ કરીને ભિક્ષાટન કરનાર ભાવાભિગ્રહચર સમજવું જોઈએ એવી જ રીતે ઉક્ષિપ્તચર વગેરેને અર્થ પણ સ્વયં સમજી લે છે ૧૫ તવાથનિયતિ–-પહેલાં અમેરિકા નામક દ્વિતીય બાહ્ય તપતું