________________
६६०
तत्त्वार्थसूत्रे
सविस्तरं प्ररूपितम्, सम्पति - क्रमप्राप्तस्य तृतीयस्य भिक्षाचर्चा नामक तपसः स्वरूपं सभेदं प्ररूपयितुमाह = 'मिक्खायरिया तवे अणेगविहे, दव्वाभिरग्गह प्राइभेदओ' इति भिक्षाचर्या तपः वृत्तिपरिसंख्यानरूपम् 'अमुकस्थाने अमुककाले अमुक वस्तु ग्रहीष्यामि' इत्यादिरीत्याऽभिग्रहपूर्वक भिक्षाटनरूपं तपश्वरणम् अनेकविधं भवति । तद्यथा - द्रव्याभिग्रहचरादि भेदतः, द्रव्याभि ग्रहचरः १ आदिना क्षेत्राभिग्रहचरः २ कालाभिग्रहचरः ३ भावाभिग्रहचरः ४ उत्क्षिप्तचरः ५ निक्षिप्तचरः ६ उत्क्षिप्त निक्षिप्तचरः ७ निक्षिप्तोत्क्षिप्तचरः ८ वर्त्यमानचरः ९ संह्रियमानचरः १० उपनीचर : ११ अपनीतचर : १२ उपनीतापनीतचरः १४ संसृष्टचरः १५ असंसृष्टचरः १६ तज्जातसंसृष्टचरः १७ अज्ञातचरः १८ मौनचरः १९ लाभिकः २० अदृष्टलाभिकः २१ पृष्टलाभिकः २२ अपृष्टसविस्तर प्ररूपण किया गया अब क्रमप्राप्त तीसरे भिक्षाचर्या नामक तप का भेदों सहित स्वरूप प्रदर्शित करते हैं
भिक्षाच तप का दूसरा नाम वृत्तिपरिसंख्यात है । 'अमुक स्थान में' अमुक वस्तु ही ग्रहण करूंगा 'इत्यादि रूप से अभिद करके भिक्षाटन करना भिक्षाचर्या तप कहलाता है । यह तप द्रव्याभिग्रहचर आदि के भेद से अनेक प्रकार का है, यथा- (१) द्रव्याभिग्रइचर (२) क्षेत्राभि ग्रहचर (३) कालाभिग्रहचर (४) भावाभिग्रहचर (५) उत्क्षिप्तचर (६) निक्षिप्तचर (७) उत्क्षिप्तनिक्षिप्तचर (८) निक्षिप्लउत्क्षिप्तचर (९) वर्त्यमानचर (१०) संह्रियमाणचार (११) उपनीतचर (१२) अपनीतचर (१३) उपनीतापनीतचर (१४) अपनीतोपनीतचर (१५) संसृष्टचर (१६) असंसृष्टवर (१७) तज्जातसंसृष्टचर (१८) अज्ञातचर (१९) मौनचर (२०) दृलाभिक (२१) अदृष्टाभिक (२२) पृष्टलाभिक વિસ્તર પ્રરૂપણ કરવામાં આવ્યું હવે ક્રમપ્રાપ્ત ત્રીજા શિક્ષાચર્યાં નામક તપ તું ભેદો સહિત સ્વરૂપ પ્રદર્શિત કરીએ છીએ
ભિક્ષાચર્યા તપતુ ખીજુ નામ વૃત્તિપરિસંખ્યાત છે. અમુક સ્થાનમાં અમુક કાળમાં, અમુક વસ્તુ જ ગ્રહણુ કરીશ ઇત્યાદિ રૂપથી અભિગ્રડું કરીને ભિક્ષાટન કરવુ ભિક્ષાચર્યાં તપ કહેવાય છે. આ તપ દ્રવ્યાભિબ્રર્હચર આદિ ના ભેદથી અનેક પ્રકારના છે જેમકે-(૧) દ્રબ્યાભિગ્રહચર (૨) ક્ષેત્રાણિગ્રહ थर (3) असालियर (४ ) लावालियर ( 4 ) उत्क्षिप्सयर (६) निक्षिप्तथर (७) उत्क्षिप्तनिक्षिसयर (८) निक्षिप्त उत्क्षिप्तयर (4) वर्त्यमानयर (१०) (१९) असंसृष्टयर (१७) तन्तसंसृष्टयर (१८) अज्ञातयर (१८) भौनयर (२०) इष्टसालिङ (२१) अष्टसालिङ (२२) पृष्टसालिङ (२३) अष्टसालिङ