Book Title: Tattvartha Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 868
________________ तस्वायत्र मोदरिकातपसः पञ्चविधत्वेन शास्त्रोक्तवाद नेकविधत्वं भवति, तथाहि-अल्पाहाराबमोदरिका १ अपाविमोदरिका २ द्विभागप्राप्तावमोदरिका ३ मातावमोदरिका ४ किश्चिदुनाबमोदरिका ५ चेति । तत्राऽटकवलप्रमाणमात्रकवलाहारोऽल्पाहाररूपमवयोदरिका तपो भवति १ द्वादशकुक्कुटाण्डप्रमाणमात्रकवलाहारो. ऽपाविमोदरिकातपो भवति-२ एवम्--पोड शकुक्कुटाण्डक प्रमाणमात्रकवलाहारो द्विभागमाप्ताबमोदरिकातपो भवति-३ एवं-चतुर्विशति कुक्कुटाण्डकपमाणमात्रकवलाहारः प्राप्तावमोदरिकातपो भवति-४ एकत्रिंशस्कुक्कुटाण्डकपमाणमात्र कवलाहारः किश्चिदूनाबमोदरिका तपो भवति-५। तत्राऽष्टौ कुक्कुटाण्डकममाणमात्रान् कवलान् य आहरति तस्य पुरुषस्याऽल्पाहारनामकाऽवमोदरिका तपो भवति । द्वादश कुक्कुटाण्डकपमाणमात्रान् कवलान् य आहरति तस्य स आहारो -उपार्दाऽवमोदरिकातपो भवति । अन्य प्रकार से अधमोदरिका तप के शास्त्र में पांच भेद कहे गए हैं, इस कारण भी उसके अनेक भेद कहे जा सकते हैं। वे भेद इस प्रकार हैं (१) अल्पाहार अवमोदरिका (२) अपाध-अयमोंदरिका (३) विभाग प्राप्त-अवमोदरिका (४) प्राप्त-अवमोदरिका और (५) किंचिदून-अव. मोदरिका । आठ कवल मात्र आहार करना अल्पाहार-अवमोदरिका तप है, मुर्गी के अंडे के बराबर बारह कवल मान आहार करना अपार्ध-अवमोदरिका तप है, इसी प्रकार सोलह कवल मात्र आहार करना विभाग प्राप्त-अवमोदीका तप है, चौवीस कपल आहार करना प्रास-अवमोदरिका है और इकतीस कवल मुर्गी के अंडे के बराबर आहार करना किंचिदून-अवमोदरिका तप कहलाता है। અન્ય પ્રકારથી અમેરિકા તપના શાસ્ત્રમાં પાંચ ભેદ કહેવામાં આવ્યા છે એ કારણને લઈને પણ તેના અનેક ભેદ કહી શકાય છે. આ ભેદ આ પ્રમાણે છે (૧) અલ્પાહાર અમેરિકા (૨) અપાઈ અમેરિકા (૩) દ્વિભાગ પ્રાપ્ત અમદરિકા (૪) પ્રાપ્ત અવમદરિકા અને (૫) કિંચિત ઉન અવમોદરિકા આઠ કેળીયા માત્ર આહાર કર અપાહાર અવમેદરિકા તપ છે મરઘીના ઇંડાની બરાબર બાર કેળીયા માત્ર આહાર કરે અપાઈ અવમદરિકા તપ છે, એજ પ્રકારે સેળ કેળીયા આહાર કર દ્વિભાગ પ્રાપ્ત અવમેદરિકા તપ છે, વીસ કેળીયા આહાર કરે પ્રાપ્ત અવમદરિકા તપ છે અને એકત્રીસ કેળીયા, મરઘીના ઈંડાની બરાબર આહાર કરે કિંચિદ્દન અવમેદરિકા તપ કહેવાય છે.

Loading...

Page Navigation
1 ... 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895