Book Title: Tattvartha Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 872
________________ तत्त्वार्थ भोजी' ति बकाव्यं स्यात् सा-एपा भक्तपानद्रव्याप्रमोदरिका, सा-एपा द्रव्याव मोदरिका' इति ॥१३॥ मूलम्-भावोसोयरिया तवे अणेगविहे, अप्पकोहाइ भेयओ।१४॥ छाया--भावाऽवमोदरिका तपोऽनेकविधम्, अलपक्रोधादि भेदतः ॥१४॥ तत्त्वार्थदीपिका--पूर्व तावद्-द्रव्याऽवमादरिका तपः प्ररूपितम्, सम्पतिभावाऽत्रमोदरिका तपः मरूपयितुमाह-'भायोलायरियातवे'-इत्यादि । भावा ऽवमोदरिका तपः-भावस्य क्रोधादि कषायरूपात्मपरिणामस्य प्रतनुकारकम् अवमादरिका नाम क्रियाविशेषरूपतपो भावावमोदरिका तपः-भावस्य क्रोधादि कपायरूपात्मपरिणामस्य प्रानुकारकम् अवमोदरका नाम क्रियाविशेषरूपं तपो भावावमोदरिका तप उच्यते । तच्चाऽने कविधं भवति, तद्यथा-अल्पक्रोधः अल्पमान: अल्पमाया अलपलोमः अरशद अल्पकलहः अल्पझझश्च, इत्येव भनेक विध भावाबमादरिकामो भवति । तत्रालाः पतनुः क्रोधः क्रोधमोहनोयोदय. जा सकता कि वह प्रफाम रल भोजी है। यह भक्तपाल द्रन्य-अवमो. दरिको तप है। इस प्रकार द्रव्यावमोदारका विवेचन पूर्ण हुआ॥१३॥ 'भावामोयरिया तवे' इत्यादि । सूत्रार्थ-अल्पत्रोध आदि के भेद से भाव-अवमोदरिका तप भी अनेक प्रकार का है ॥१४॥ तत्त्वार्थदीपिका-द्रव्य-अवमोदरिका तप की व्याख्या की गई, अब भाव-अवमोदरिका तप की प्ररूपणा करते हैं___ आत्मा के क्रोधादि विभाव-परिणामों को कम करना भाव-अवमोदरिका तप कहलाता है । उल्लके अनेक प्रकार हैं, जैसे क्रोध को कम करना, मान को कम करना, माया को कम करना, लोभ को कम करना, એવું ન કહી શકાય કે તે પ્રકામરસ ભેજી છે. આ ભક્ત પાનદ્રવ્ય અવમેદરિકા તપ છે. આ રીતે વ્યાવમદરિકાનું વિવેચન પૂર્ણ થયું. ૧૩ છે. 'भावोमोयरियतवे' या સૂવાથં–અ૫ક્રોધ આદિના ભેદથી ભાવ અમેરિકા તપ અનેક પ્રકારના છે ! ૧૪ છે તાર્થદીપિકા-દ્રવ્ય અમે દરિકા તપની વ્યાખ્યા કરવામાં આવી, હવે ભાવ અવમોદરિકા તપની પ્રરૂપણ કરીએ છીએ આત્માને ક્રોધાદિ વિભાગ પરિણામેને ઘટાડે કરે ભાવ અમેરિકા તપ કહેવાય છે. તેના અનેક પ્રકાર છે. જેમકે કોઈ એ કરે, માન ઓછું કરવું, માયાને ઘટાડવી, લેભ એ છે કરે, વચનની ન્યૂનતા, કલહ

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895