Book Title: Tattvartha Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 870
________________ तत्त्वार्थस्त्र रति तस्य स आहारः प्राप्तावमोदरिका-पादोनमात्रन्यूनतया प्राप्तेवाऽवमोरिका प्राप्तावमोदरिका व्यपदिश्यते । एवम्-एकत्रिंशत्कुक्कुटाण्डकप्रमाणमात्रान् कवलान् यः पुरुष आहरति तस्य आहारः किश्चिदूनाबमोदरिका कवलैक न्यूनाऽचमोदरिका तपस्या भवति, किन्तु-द्वात्रिंशत् कवलप्रमाणमात्रान् कवलान् य आहरति तस्य पुरुषस्य स आहारः प्रमाण प्राप्ताहारत्वात् अनमोदरिका तपो न भवति । अपितु-एकेनाऽपि कवलेन ऊनमाहारमाहरन् श्रमणो निन्थो न प्रकामरसभोजी भवतीति वक्तुं पार्यते। तथा च-जघन्याऽप्रमोदारिकारूपा तपस्यां कुर्वन् श्रमणो निर्ग्रन्थः प्रकामभोजीति न वक्तुं शक्यते, इत्येवं रीस्या भक्तपान द्रव्यावमोदरिका तपोऽनेकविधं भवतीति बोध्यम् ।उक्तश्चौपपातिक ३० सूत्रेसे कि तं भत्तपाणव्योमोयरिया-? भत्तपा, दमकोमोथरिथा-अणेग विहा पण्णत्ता, तं जहा-अनुचकुडियंडगप्पमाणमेत्ते कवले आहरमाणे अवडोमोयरिया-२ सोलल कुक्कुडियंडगप्पमाणमेत्ते कवले आहरमाणे दुभागपत्तोमोयरिया-३ चउश्रीलं अमडियंडाप्पमाणमेत्ते कवले आहरमाणे पत्तोमोपरिया-४ एक्शन्सीसं कुक्कुडियंडग इसी प्रकार चौवीन कवल का आहार करने वाले को प्राप्त अवमोदरिका तप होता है। जो पुरुष इकतील जवल का आहार करता है, उसका तप किंचिदून (कुछाम) अनोदी तप कहलाता है। किन्तु जो पुरुष 'वत्तील कचल प्रमाण आहार करता है, उसका आहार प्रमाण प्राप्त (पूर्ण) होने से अवमोदरिका तप नहीं कहा जा सकता। जो श्रमण या श्रमणोपासक परिपूर्ण आहार से एक ही कम कम खाता है उसी के विषय में ऐसा कहा जा सकता है कि यह प्रभाबरत भोजी नहीं है। इस प्रकार भक्तपान हव्य-अक्षमोदरिका तप अनेक प्रकार का होता है। औपपातिक सूत्र में कहा है વીસ કેળીયાને આહાર કરનારને પ્રાપ્ત અવમેરિકા તપ હોય છે જે પુરૂષ એકત્રીસ કેળીયાને આહાર કરે છે તેનું તપ કિંચિદન (ડું ઓછું) ઉનેદરી તપ કહેવાય છે, પરંતુ જે પુરૂષ બત્રીસ કેળીયા પ્રમાણ આહાર કરે છે તેને આહાર પ્રમાણે પ્રાસ (પૂર્ણ) હેવાથી અવમદરિક તપ કહી શકાય નહીં. જે શ્રમણ અથવા શ્રમણોપાસક પરિપૂર્ણ આહારથી એક કોળી પણ ઓછું ખાય છે તેના જ સંબંધમાં એમ કહી શકાય કે આ પ્રકામ રસ ભેજી નથી. આવી રીતે ભક્ત પાનદ્રવ્ય અમેરિકા તપ અનેક પ્રકારના હોય છે. પાપાતિક સૂત્રમાં કહ્યું છે

Loading...

Page Navigation
1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895