________________
दीपिका-नियुक्ति टीका म.७ .७५ च. शुक्लध्यानस्थ स्वाम्यादिप्ररूपणम् ५४५, वर्त्त ४ इवि || शुक्रस्य खलु ध्यानस्य चत्वारि लक्षणानि मज्ञप्तानि तद्यथा विवेकः १ व्युत्सर्गः २ अव्यथम् ३ असम्मोह : ४ शुक्लस्य खलु ध्यानस्य चत्वार्यालम्बनानि ज्ञवानि, तथा क्षान्तिः १ मुक्तिः २ आर्जवम् ३ मार्दवम् । शुवलस्य ध्यानस्य चत्वारोऽनुप्रेक्षाः प्रज्ञप्ताः, तद्यथा - अपायाऽनुप्रेक्षा १ अशुभानुपेक्षा २ अनन्तवृत्तिताऽनुप्रेक्षा ३ विपरिणामानुप्रेक्षा ४ इति । तदेवदध्यानम् || २०७४ || ... मूलम् - पढमा बे सुक्कझाणा पुव्वधरस्स, उवसंतखीण कसायाणं य ॥७५॥
छाया - प्रयमे द्वे शुक्ले ध्याने पूर्वपरस्य, उपशान्तक्षीणकपाययोश्च ॥७५॥ प्रकार का है और चार पदों में उसका अवतरण होता है, यथा(१) पृथक्त्वति सविचारी (२) एकत्वविन अविचारी (३) सूक्ष्म क्रिया - अप्रतिपाती और (४) समुच्छिन्नक्रिया अनिवर्ति
शुक्लध्यान के चार लक्षण कहे गए हैं - विवेक, व्युत्सर्ग, अन्यथ और असंमोह । शुक्लध्यान के चार आलम्बन कहे हैं क्षमा, मुक्ति, आर्जव और मार्दव |
शुक्लध्यान की चार अनुप्रेक्षाएं है-मपायानुपेक्षा, अशुभातुप्रेक्षा, अनन्तवृत्तितानुप्रेक्षा और चिपरिणामानुपेक्षा है ॥ ७४ ॥ 'पढमा वे सुकझाणा' इत्यादि ॥७५॥
सूत्रार्थ - प्रथम के दो शुक्लध्धान पूर्ववर को उपशान्त कषाय और क्षीणकषाय को होते हैं ॥ ७५ ॥
છે અને ચાર પદોમાં તેનું અવતરણ થાય છે, યથા-(૧) પૃથતિક सवियार (२) त्ववित अवियार ( 3 ) सूक्ष्मडिया - अप्रतिपाती याने (४) सभुमिछन्नडिया अनिवर्ति
શુકલધ્યાનનાં ચાર લક્ષણ કહેવામાં આવ્યા છે વિવેક, વ્યુત્સગ અન્યથ અને અસમાહ. શુ લધ્યાનમાં ચાર અ લેખન કહ્યા છે, ક્ષાંતિક્રુતિ, આવે
અને માદવ.
શુકલધ્ય નની ચાર અનુપ્રેક્ષ એ ?-અપાયાનુપ્રેક્ષા અશુભાનુપ્રેક્ષ, અનંતવૃત્તિતાનુપ્રેક્ષા અને વિપરિણામાનુપ્રેક્ષા ll૭૪ in
'पढमा बे सुक्रज्झाण' त्याहि
સૂત્રા --પ્રથમના બે શુકલધ્યાન પૂર્વધરરે, ઉપશાંતકષાય અને ક્ષીણુ
܀
કષાયને થાય છે. ૫ ૭૫ ૫
त० ६९