Book Title: Tattvartha Sutra Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पत्रिका-नियुक्ति टीका अ.८२.६ इत्वरिकतपसोऽनेकवि धस्वम ५९१ विहे पण्णत्तेत जहा-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते-बारसभत्ते चउद्दसभते सोलसभत्ते अद्धमासियभत्ते मासियभत्ते दोमासियभत्ते-तेमासियभत्ते च उमासियभत्ते पञ्चमालियभत्ते छम्मासियभत्ते इति । अथ किं तत् इत्तरिकम्-३ इत्वरिक मनेकविधं प्रज्ञप्तम्, तद्यथा-चतुर्थ भक्तम् १ षष्ठभक्तम्-२ अष्टमभक्तम्-३ दशमभक्तम्-४ द्वादशभक्तम् ५ चतुर्दशभक्तम् ६ षोडशभक्तम्-७ अर्द्धमासिकभक्तम् ८ मासिकमक्तम्-९ द्वैमासिकमक्तम्-१० त्रैमासिकभक्तम्-११ चातुर्मासिकभक्तम् १२ पाश्चमासिकभक्तम् १३ पाण्मासिकभक्तम्-१४ इति ॥ ६॥
मूलम्-जावकहिए दविहे पाओवगमणे-भत्तपच्चक्खाणे य।। छाया-'यावत्कथिकं द्विविधम्, पादपोषगमनं भक्तपत्याख्यानञ्च ॥७॥
तत्त्वार्थदीपिका-पूर्व तावतू-प्रथमस्य-'इत्वरिक' नामकस्याऽनशनतपसो ऽनेकविधत्वं चतुर्थभक्तादि भेदेन प्रतिपादितम्, सम्प्रति-द्वितीयस्य यावत्कथि
औपपातिक सूत्र के तिसरे सूत्र में कहा है'इत्वरिक तप किसे कहते हैं ?
'इत्वरिक तप अनेक प्रकार का है-जैसे-चतुर्थ भक्त, अष्टमभक्त, दशमभक्त, द्वादशभक्त, चतुर्दशभक्त, षोडशभक्त, अर्धमासिक भक्त, मासिकभक्त, द्वैमासिकभक्त, त्रैमासिकभक्त, चातुर्मासिक भक्त, पांचमासिक भक्त, पाण्मासिक भक्त, इत्यादि ।।६।।
'जावकहिए दुविहे' इत्यादि
सूत्रार्थ--यावस्कथित अनशन दो प्रकार का है-पादपोपगमन और भक्त प्रत्याख्यान ॥७॥ तत्वार्थदीपिका-पहले इत्वरिक नामक अनशन तप के चतुर्थ
પપાતિકસૂત્રના ત્રીજા સૂત્રમાં કહ્યું છેઈત્વરિક તપ કેને કહે છે ?
ઈવરિક તપ અનેક પ્રકારના છે જેવા કે-ચતુર્થભકત અષ્ઠમભકત દશમભકત દ્વાદશભકત, ચતુર્દશભક્ત, ષોડશભકત, અર્ધમાસિકર્ભક્ત, માસિકભકત, કૈમાસિકભા ત્રિમાસિકભકત, ચાતુર્માસિકભકત પાંચમાસિકભકત ષામાસિકભકત ઈત્યાદિ દા 'जावकहिए दुविहे' या !
સૂત્રાર્થ–ચાકથિક અનશન બે પ્રકારના છે, પાદપવગમન અને ભકતપ્રત્યાખ્યાન ૭ તત્ત્વાર્થદીપિકા-પહેલા ઈવરિક નામક અનશન તપના ચતુર્થ ભક્ત આદિ

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895