________________
दीपिका-नियुक्ति टीका भ.८ स.६ इत्वरिकतपसोऽनेकविधत्वम् ५८९ तत्र-एकोपवासरूपं चतुर्थभक्तम् निरन्तरदिनद्वयोपवासरूपं षष्ठ पक्तम्, निरन्तरदिन प्रयोपवासरूप मष्टमभक्तम् । एवमग्नेऽपि स्वय मूहनीयम् ॥६॥
तत्त्वार्थनियुक्ति:-पूर्व तावत्-प्रथमोपात्तस्राऽनशनतपस इत्वरिक यावत्कथिक भेदेन द्वैविध्यमुक्तम्, सम्पति-तत्रोपात्तस्य-'इत्वरिक' नाम्नोऽनशन तपसोऽनेकविधत्वं प्रतिपादयितुमाह-'इत्तरिए अणेविहे, चउत्थभत्त-छट्ठ भत्ताइ भेयओ' इति । इत्वरिकं नामाऽल्पकालिक मनशन तपः खलु-अनेकविधं भवति । तद्यथा-चतुर्थभक्तादि भेदतः, चतुर्थभक्तम् १ षष्ठभक्तम् २ आदिनाअष्टमभक्तम्-३ - दशमभक्तम्-४ द्वादशभक्तम् ५ चतुर्दशभक्तम्-६ षोडशभक्तम्-७ अर्धमासिकभक्तम्-८ मासिकभक्तम्-९ द्वैमासिकमक्तम् १० त्रैमासिक भक्तम्-११ चातुर्मासिकभक्तम्-१२ पाश्चमासिकभक्तम्-१३ पाण्मासिकभक्तम् .१४-इत्यादिरीत्या संवत्सरपर्यन्त मुन्नेयम् । तत्र-चतुर्थभक्तम् एकोपवासरूपम् दो उपवास को षष्ठ भक्त कहते हैं । तीन उपवास को अष्टम भक्त कहते हैं। आगे इसी प्रकार स्वयं समझ लेना चाहिए।। : तत्वार्थनियुक्ति-पहले अनशन तप के दो भेद कहे गए-इत्वरिक और-यावस्कथिक । अब इत्वरिक तप के अनेक भेदोंका विधान करते हैं
. इत्वरिक अर्थात् अल्पकालिक तप अनेक प्रकार का है-चतुर्थ भक्त, षष्ठभक्त और आदि शब्द से अष्ठमभक्त, दशमभक्त, द्वादशभक्त, चतुर्दशभक्त, षोडशभक्त, अर्धमासिकमक्त, मासिकभक्त, द्वैमा. सिक भक्त, शैमासिक भक्त, चातुर्मासिकभक्त, पांचमासिकभक्त, पाण्मासिकभक्त इस प्रकार एक वर्ष तक का इत्वरिक अनशन तप समझ लेना चाहिए।
चतुर्थभक्त एक उपवास कहलाता है। लगातार दो दिन का उपછે, ત્રણ ઉપવાસને અષ્ટમભકત કહે છે. આગળ પણ આ જ પ્રમાણે-સ્વયં સમજી લેવા જોઈએ. દા - તત્ત્વાર્થનિર્યુકિત-પહેલા અનશન તપના બે ભેદ કહેવામાં આવ્યા-ઈવારિક અને યવકથિક હવે ઈવરિક તપના અનેક ભેદનું વિધાન કરીએ છીએ– * * * ઇરિક અર્થાત્ અલ્પકાલિક તપ અનેક પ્રકાના છે ચતુર્થભકત ષષ્ઠભકત ' અને આદિ શબદથી અષ્ટમભકત દશમભક્ત દ્વાદશભકત ચર્તુદશભકત, ષોડશ
ભકત અર્ધમાસિકભત માસિકભકત, દૈમાસિકભકત, ત્રિમાસિકભત, ચતુમ''સિકભત પાંચમાસિકભકત ષામાસિકભક્ત–એવી રીતે એક વર્ષ સુધીના "ઈવારેક અનશન તપ સમજી લેવા જોઈએ.
ચતુર્થ ભક્ત એક ઉપવાસ કહેવાય છે. લગાતાર બે દિવસના ઉપવાસ