________________
दीपिका-मिर्युक्ति टीका १८ सू.९ भक्तप्रत्याख्यानस्थ द्वैविध्यनिरूपणम् ५९९ ख्यानं नियाघातिम व्यपदिश्यते। किन्तु-एतदुभयमपि व्याघाटिमं नियाघातिम च भक्तमत्याख्यान नियमात-नियमतः सप्रतिकर्म चलनादिक्रिया रूप पतिकर्म सहितं भवति, एवं-बाह्यौषधोपचारवैयावृत्यादि युक्तश्च भवति ॥९॥
तत्त्वार्थनियुक्ति:-पूर्व तावत्-पादपोपगमनं व्याघातिम-निव्याघातिम भेदेन द्विविधं प्रतिपादितम्, सम्पति-भक्तपत्याख्यानमपि द्वैविध्येन प्रतिपादयितुमाह-भत्तपच्चक्खाणे' इत्यादि । भक्तपत्याख्यानं नाम पूर्वोक्तस्वरूपं तपो द्विविध भवति, तद्यथा-व्याघातिम, रिव्य घातिमं च। तत्र-व्याघातो विघ्न स्तेन सहितं भक्तप्रत्याख्यानं व्याघातिम मुच्यते, किन्तु-व्याघातरूप विघ्नरहितं भक्तप्रत्याख्यानं तपो नियांघातिम मुच्यते । तथा च-विघ्नयुक्तं भक्तमत्याख्यानं व्याघातिम व्यपदिश्यते, निरहित भक्तपत्याख्यानं नियाधातिम । व्याधात का अर्थ है विघ्न जो उससे युश्न हो वह व्याघातिम अर्थात् विघ्नयुक्त । जिसमें किसी प्रकारका विघ्न न आए वह नियाघातिम कहलाता है वह दोनों ही प्रकार का भक्तप्रत्याख्यान नियम से सप्रतिकर्म ही होता है अर्थात् इसमें चलना-फिरना
आदि क्रिया वर्जित नहीं है । इसमें बाह्य औषध का उपचार भी किया जा सकता है और वैयावृत्य भी की-कचाई जा सकती है ॥९॥ ____तत्वार्थनियुक्ति-पहले व्याघातिम और नियाघातिम के भेद से पादपोपगमन के दो भेनों का प्रतिपादन किया गया, अव्य भक्तप्र. स्याख्यान के भी दो लेदों का अ.थना करते हैं
पूर्वोक्त भक्तप्रत्याख्यान तप भी दो प्रकार का है-शाघातिम और निशितिम । जो भक्त प्रत्याख्यान व्याघात अर्थात् विघ्न से વિશ્વયુક્ત જેમાં કોઈ પ્રકારનું વિધ્ર ન આવે તે નિર્ચાઘાતિમ કહેવાય છે. આ બંને જ પ્રકારના ભકતપ્રત્યાખ્યાન નિયમથી સપ્રતિકર્મ જ હોય છે. અથત આમાં ચાલવું ફરવું આદિ ક્રિયા વર્જિત નથી. આમાં બાહ્ય ઔષધનો ઉપચાર પણ કરી શકાય છે અને વૈયાવૃત્ય પણ કરી કરાવાઈ શકે છે ! ૯ છે
તસ્વાર્થનિર્યુક્તિ-–પહેલા વ્યાઘતિમ અને નિર્માઘાતિના ભેદથી પાદપપગમનના બે ભેદનું પ્રતિપાદન કરવામાં આવ્યું હવે ભકતપ્રત્યાખ્યાનના પણું બે ભેદેનું કથન કરીએ છીએ પૂર્વોક્ત ભકતપ્રત્યાખ્યાન તપ પણ બે પ્રકારના છે ત્યાઘાતિમ અને નિર્ણાઘાતિમ. જે ભકતપત્યાખ્યાન વ્યાઘાત અર્થાત્ વિઘથી