________________
तत्वार्थ तथा च वायोपध्यादि ममस्व व्युत्सगों द्रव्य व्युत्सर्ग उच्यते आभ्यन्तर क्रोधादि कवाय व्युन्सर्गश्च भावव्युत्सर्ग उच्यते ॥८॥ इति श्री विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पञ्चदशभाषा
कलितललितकलापालापकमविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य -जैनधर्मदिवाकर पूज्य श्री घासीलालचतिविरचियां श्री दीपिका-नियुक्ति व्याख्या द्वयोतस्थ तच्चार्यसूत्रस्या सप्तमो
ध्याय समाप्तः॥७॥
प्रकार बाह्य उवधि का त्याग द्रव्यव्युत्सर्ग और क्रोध आदि आभ्यन्तर उपधि का त्याग भावव्युत्ल कहलाता है ॥८॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत 'तत्त्वार्थसूत्र' की दीपिका-नियुक्ति व्याख्या का .
सातवां अध्याय समाप्त ॥७॥ બે પ્રકારના છે-આવી રીતે બાહ્ય ઉપધિને ત્યાગ દ્રવ્યવ્હલ્સ અને ક્રોધ આદિ આભ્યન્તર ઉપધિનો ત્યાગ ભાવવ્યુત્સર્ગ કહેવાય છે. ૫૮૦ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “તત્વાર્થસૂત્રની
દીપિકા-નિર્યુક્તિ વ્યાખ્યાને સાતમે અધ્યાય સમાપ્તઃ પાળા