________________
दीपिका - नियुक्ति टीका अ. ८ सू.२ निर्जरायाः दैविध्यनिरूपणम्
५८१
भवति यथा नामविपच्यते इति भावः तस्मात् खलु विपाकलक्षणा दनुभावाद् ज्ञानावरणादिकर्मणां या- निर्जरा निर्जरणम् आत्मप्रदेशेभ्यः परिशटनं क्षयः कर्मपरिणति विनाशोभवति सा विपाकजा निर्जरा व्यपदिश्यते । तथा च-संसारमहार्णवे परिप्लवमानस्याऽऽत्मनः शुभाशुभकर्मणो विपाककालमाप्तस्य यथायथमुदया वळिकापविष्टस्य फलोपभोगादुपजातस्थितिक्षये सति या निवृत्तिर्भवति साविपाकजा खच निर्जरा - इति फलितम् । यत्पुनः कर्माऽपातकालविपाकमीप क्रमिक क्रियाविशेषसामर्थ्यादनुदीर्ण सपदि बलादुदीर्योदयावलिकामनुप्रवेश्याssम्रपानसतिन्दुकादि फलपाकवद् वेद्यमानं सत् निर्जीर्णं भवति स खल - अविपाकजा निर्जरा उच्यते ॥२॥
मूलम् - तवो विवागोय निज्जराहेऊणो ॥ ३ ॥ छाया - ' तपो विपाकश्च निर्जराहेतवः ॥ ३ ॥
तत्वार्थदीपिका - पूर्वं तावद् द्विविधा निर्जरा भवति, विपाकजाऽविपाकजा चेति प्ररूपितम्, सम्मति तस्याः खलु कर्मक्षयलक्षणाया निर्जराया हेतु प्रतिफल देकर स्थिति का क्षय होने पर आत्मा से अलग हो जाते वह विपाकजा निर्जरा है ।
जो कर्म स्थिति पूर्ण होने से पूर्व ही, तपश्चरण आदि के द्वारा उदयावलिका में ले आया जाता है और आम्र, पनस तिन्दुक आदि फलों के शीघ्र पाक की तरह भोग लिया जाता है, उसकी निर्जरा को अविपाकजा निर्जरा कहते हैं ॥२॥
'तवो विवागोय' इत्यादि सू० ३
सूत्रार्थ - - तप और विपाक निर्जरा के कारण हैं || ३ || तत्वार्थदीपिका- पहले कहा गया है कि विपाकजा और अविपाकजा પ્રદાન કરીને સ્થિતિને ક્ષય થવાથી આમાંથી અલગ થઈ જાય છે, તે વિપાકજા નિરા કહેવાય છે.
જે કમ સ્થિતિ પૂર્ણ થતાં અગાઉ જ તપશ્ચરણુ આદિ દ્વારા ઉદયાવલિકામાં લાવવામાં આવે છે અને આમ્રફળ, ફેસ સીતાફળ વગેરે ફળેાના શીધ્ર પિરપતાની જેમ, ભાગવી લેવામાં આવે છે, તેવી નિર્જરાને અવિપાકજા નિજરા કહે છે. 11 ર્ ॥
'तवो विवागोय निज्जराहेऊणो' इत्यादि
સૂત્રા — તપ અને વિપાક નિરાના કારણ છે ॥ ૩ ॥ તત્ત્વાથ દીપિકા પહેલા કહેવામાં આવ્યું કે વિપાકજા અને અવિપાકજા