________________
-
तस्वार्थस गन्तव्यम् । एवंविध चतुर्विधमपि धर्मध्यानमपमतसंयत्तस्य साक्षाद् भवति, किन्तु -अविरत सम्याष्टिदेशविरत परत्तसंपतानां मौमहत्या धर्मध्यान बोध्यम् । एत मुपशान्तरूपायथ्य क्षीणपोहापायाय चापि एतच्चतुर्विधं धर्मध्यानं भवति ॥७॥
तरवार्थनियुक्ति:--पूर्व तावदुक्तस्य ध्यानस्य आत-रौद्र-धर्म-शुक्ल भेदेन चतुर्विधस्योक्तत्वात् तन-क्रमशः प्रत्येकं चातुविध्यं प्रतिपादयितुम् आत्तस्य-रौद्रस्य च चातुर्विध्यं प्रतिपादितम् सम्पत्ति-क्रममाप्तस्य धर्मध्यानस्य चातुर्विध्यं प्रतिपादयति-धम्मज्झाणं चविहं, आणा अयाय विवाग संठाणविषय भेषभो, अपनत्तसंजाल पवसंखीणमोहाणं य' इति । धर्मध्यान-सर्वज्ञाऽऽज्ञाअनुचिन्तनम्, उक्तश्च ।
'सूत्रार्थसाधनमहाव्रतधारणेषु-बन्धममोक्षामनागमनेषु चिन्ता।
पश्चेन्द्रियव्युपरमश्च दया च भूते ध्यानं तु धर्म मिति सम्प्रवदन्ति तज्ज्ञाः ॥१॥ साक्षात् होता है और अविरत लम्यग्दृष्टि, देशविरत तथा प्रमत्तसंयत में गौणरूप ले होता है। इसी प्रकार उपशान्त कपाय और क्षोणकषाय में भी चारों प्रकार का धर्मवान होता है ॥७३॥
सत्यार्थनियुक्ति-पहले ध्यान के चार भेद कहे गए है। उनमें से प्रत्येक के चार-चार भेदों का निरूपण करते हुए आतध्यान और रौद्रध्यान के चार-चार भेद कहे जा चुके हैं। अब क्रमप्राप्त धर्मध्यान के चार भेदों का निरूपण करते हैं
धर्मध्यान चार प्रकार का है- (१) आज्ञाविचय (२) अपायविचय (३) विपाकविचघ और (४) संस्थानविचय । यह ध्यान अप्रमत्ससंयत उपशान्तमोह और क्षीणमोह संपतों को होता है । सर्वज्ञ की आज्ञा आदि का चिन्तन धर्मध्यान कहलाता है। कहा भी है-'सूत्रार्थसाधन છે અને અવિરતસમ્યગ્દષ્ટિ દેશવિરત તથા પ્રમત્તસંયતમાં ગીપણાથી હોય છે. આવી જ રીતે ઉપશાત કષાય અને ક્ષીણકષાયમાં પણ ચારે પ્રકારના ધર્મ ध्यान डाय छे. ॥ ७३ ॥
તવા નિર્યુક્તિ-- પહેલાં થાનના ચાર ભેદ કહેવામાં આવ્યા છે. તેમાંથી પ્રત્યેકના ચાર ચાર ભેદનું નિરૂપણ કરતા થકા આર્તધ્યાન અને રૌદ્રધ્યાન ના ચાર ચાર ભેદ કહેવાઈ ગયા છે હવે ક્રમ પ્રાપ્ત ધર્મધ્યાનના ચાર ભેદોનું નિરૂપણ કરીએ છીએ--
ध्यान या२ ४२ना छे-(१) मासावियय (२) पायवियय (3) વિપાકવિચય અને (૪) સંસ્થનવિચય આ ધ્યાન અપ્રમત્તસંચત, ઉપશાન્તાહ અને ક્ષીણમેહ સંય તેને થાય છે. સર્વજ્ઞની આજ્ઞા બાદિનું ચિંતન ધર્મધ્યાન