________________
तत्त्वार्थ ध्यानस्य प्रत्येकं चातुर्विध्ययोक्तत्वेन प्रथमोपात्तस्याऽऽतध्यानस्या-ऽमनोज संप्रयोग विप्रयोग स्मृत्यादि भेदत श्चातुर्विध्यं प्रतिपादितम्, सम्प्रति क्रमागतस्य द्वितीयस्य रौद्रध्यानस्य चातुर्विध्यं प्रतिपादयितुमाह-'रोद्दज्झाणं चउन्विहं हिला-लोल-लेष-लारकखणाणुचंधि भेषभो, अविण्य देसविरयाणं' इति । रौद्रध्यानं रोदयति परान् इति रुद्रः प्राण्युषघातादि परिणतो जीवः तस्य कर्म रौद्रम् हिंसाघति करतारू, तद्ध्यानं रौंद्रध्यानम् उक्तञ्च
संछे इनहननमञ्जन मारणैश्च बन्धमहारदमनै दिनिकृन्तनैश्च । यो याति राममुपयाति नचातुकल्पां ध्यानं तु रौद्र मिति तत् प्रवदन्ति तज्ज्ञाः ॥१॥
बच्चतुर्विध सवति, तबथा-हिस्साम्पास्तेयसंरक्षगानुबन्धि भेदतः तथाच-हिसाथ मृपार्थ स्तेयार्थ संरक्षणार्थञ्च रौद्रध्यानं भवति, तत्र-हिंसा मृषा रतेयसंरक्षणोपायेषु प्रवर्तमानरूप प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रधबन्धसंक्लिष्टाऽध्यसायस्य नानामकारकदोपता सम्भवति । तथाचहिंसाशुक्लध्यान के भेद स्खे धान चार प्रकार का है। इनमें से आर्त ध्यान के भी अमनोजलप्रयोग स्मृति आदि चार भेद हैं । अब क्रमागत मितीय रौद्रध्यान के चार भेदों का प्रतिपादन करने के लिए कहते हैं
रौद्रध्यान चार प्रकार का है-हिंसालुबंधी, मृषानुबंधी, स्तेयानु धन्धी और संरक्षगानुशन्धी । यह रौद्रध्यान अविरत और देशवि. रत में ही पाया जाता है । इस प्रकार रौद्रध्यानहिंसा के लिए मृषा के लिए स्तन के लिए और विषय संरक्षण के लिए होता है । जो पुरुष हिंसा, कृपावाद, स्तेय और लक्षण के उपार्यों में प्रवृत्त होता है, तीव्र क्रोध से युक्त होना है, महामोह ले ग्रस्त होता है और घध बन्धन आदि संबंधी संक्लिष्ट परिणामों से युक्त होता है, उसमें अनेक प्रकार के दोष उत्पन्न हो जाते हैं। इस प्रकार हिंसा, असत्या, શુકલધ્યાનના ભેદથી ધ્યાન ચાર પ્રકારના છે. આમાંથી આર્તધ્યાનના પણ અમનેઝ સઋગ સ્મૃતિ આદિ ચાર ભેદ છે. હવે કેમ પ્રાપ્ત દ્વિતીય રૌદ્રધ્યાનના ચાર ભેદનું પ્રતિપાદન કરવા માટે કહીએ છીએ-- રૌદ્રધ્યાન ચાર પ્રકારના છે -- હિંસાતૃબંધી, ઋષાબંધી સરેયાનુંબંધી અને સંરક્ષણાનુંબંધી આ રૌદ્રધ્યાન અવિરત અને દેશવિરતમાં જ હોય છે. આ રીતે રૌદ્રધ્યાન હિંસાને માટે મૃષાને માટે તેને માટે અને વિષયસંરક્ષણને હોય છે. જે પુરૂષ હિંસા, મૃષાવાદ, તેય અને સંરક્ષણના ઉપયોગમાં પ્રવૃત્ત હોય છે. તીવ્ર ક્રોધથી યુકત હોય છે. મહામહથી પીડિત હોય છે. તેનામાં અનેક પ્રકારના દોષ ઉત્પન થઈ જાય છે. આ રીતે હિં જા અસત્ય ચારી