________________
-
-
-
-
-
दीपिका-नियुक्ति टीका अ. सू.७२ रौद्रध्यानस्थ चातुर्विध्यनिरूपणम् ५२५ ऽनृतस्तेयवधवन्धनादिविषयसंरक्षणहेतुकत्वात् कार्ये कारणोपचारात् हिंसानुबन्धि रौद्रध्यानम्, मृषानुवन्धि रौद्रध्यानम् स्तेयाऽनुवन्धिरौद्रध्यानम्, विषयादि संरक्षणा. ऽनुबन्धिरूपं रौद्रध्यानं भवतीति भावः । एतच्चतुर्विधमपि रौ ध्यानम्-'अविरय देसविरयाण' अभिरत-देशविरतयो भवति, अविरत सम्यग्दृष्टेः देशविरतस्य च संयताऽसंयतस्य भवति, एतस्य च चतुर्विधस्य रौद्रध्यानस्य चत्वारि लक्षणानि, उसन्नदोष-बहुदोषा-ऽज्ञानदोषाऽऽमरणान्तदोषरूपाणि बोध्यान । तत्र-'उलन इति प्रायः इत्यथै देशीशब्दः, तेन-उसन्न दोष इति मायो दोषवत्दा, दोषसम्म वत्वमित्यर्थः । तथाहि-हिंसामृषास्तेयसंरक्षणानां चतुर्णा भेहाना मन्यतमे प्रवर्तमानस्य बाहुल्येन दोषो भवति । एवम्-हिंसामृशादिषु चतुरि प्रवर्तमानस्या चौर्य और विषयों के संरक्षण के कारण होने ले, कार्य में कारण का उपचार करके अर्थात् कार्य को ही कारण मान कर के हिसानुबंधी रौद्र ध्यान, मृषानुबंधी रौद्रवान, स्तेयानुबंधी सौद्रधान और विष संरक्ष. णानुबंधी औद्रधान होता है। यह चारों प्रकार का रौद्रध्यान अविरत और देशविरल में ही पाया जाता है, अर्थात् पांचवें गुणस्थान से उपर यह नहीं होता। रौद्रधशन के चार लक्षण हैं-(९) उत्लन्नदोष (२) बहुदोष (३) अज्ञानदोष और (४) आमरणान्त दोष । ____ 'उसन' शब्द प्राय, अर्थक्षा वाचक और देशीभाषा का है। उसन्न दोष का अभिप्राय है प्रायः दोषवाल होना दोषों का संभव होना। हिंसा, मृषा, रलेप और संक्षम, इन चार सेदों में से किसी भी एक में जो प्रवृत्ति करता है, उसे बहुलता से दोष लगता है। इसी प्रकार અને વિયેના સક્ષણના કારણુ લેવાથી કાર્યમાં કારણેને ઉપચાર કરીને અર્થાત્ કાર્યને જ કારણ માની બેસી હિંસાનુંબંધી રૌદ્રધ્યાન, મૃષાનુબંધી સ્તેયાનુબંધી દ્રપાન અને વિષયસંરક્ષણાનુબંધી રૌદ્રધ્યાન હોય જ આ ચ જે પ્રકારના રોદ્રધાન અવિરત અને દેશવિરતમાં જ હોય છે. અર્થાત પાંચમાં ગુણસ્થાનથી ઉપર આ હેતાં નથી.
शेद्रध्यानना यार सक्षण छे -- (१) सन्नोष (२) रोष (3) અજ્ઞાનદેષ અને (૪) આમરણતદેષ
ઉન્ન શબ્દ પ્રાયઃ અર્થને વાચક અને દેશી ભાષાનો છે. ઉસન્નદોષનો माशय छ-प्राय: होषित यु-हाशन समावहिसा. भूषा, स्तेय અને સંરક્ષણ આ ચાર ભેદોમાંથી કંઈ પણ એક માં જે પ્રવૃત્તિ કરે છે. તેને બહુલતાથી દેષ લાગે છે. આવી જ રીતે જે હિંસા આદિ ચારમાં