________________
दीपिका-नियुक्ति टीका अ.७६.६४ विनयापाभ्यन्तरतपसो भेदनि० ४८७ सप्तविधो भवति, विनीयन्ते-क्षिप्यंते ज्ञानावरणायष्टविधकर्माणि येन स विनय इति व्युत्पत्तेः । तद्यथा-ज्ञान, दर्शन, चारित्र, मनो, वचः, काय, लोकोपचार, भेदतः । १ ज्ञानविनयः २ दर्शनविनयः ३ चारित्रविनयः ४ मनोविनयः ५ वचोविनयः ६ कायविनयः ७ लोकोपचारविनयश्चेति । तत्र-ज्ञानविनयस्तावत् पञ्चविधः, तद्यथा-मतिज्ञानविनयः केवलज्ञानविनय श्वेत । तथा च-आदरपूर्वकं मोक्षार्थ ज्ञानग्रहणं ज्ञानाभ्यासः ज्ञानस्मरणादिकं यथाशक्ति ज्ञानदिनय उच्यते । ज्ञानविनये सति मति ज्ञानादि पञ्चके सबहुमानं शक्त्यतिशयो ज्ञानरूबरूपश्रद्धानं तद्विषयं श्रद्धानश्वोपजायते, तेच विशेषो जायते । तथा च क्तम्
'काले विणए बहुमाणे उपहाणे तह अनिहवणे ।
वंजण अत्थ तदुभए अट्टविहो नाणमायारो ॥१॥ ज्ञानोवरण आदि आठ प्रकार के कर्म रूपी रज को दूर करने वाली नम्रता को विनय कहते हैं-उसके सात भेद हैं । ज्ञान, दर्शन, चारि, मन, वचन, काय और लोकोपचार अर्थात् (१) ज्ञान विनय (२) दर्शन विनय (३) चरित्रविनय (४) मनो विनय (५) वचन विनय (६) कायविनय और (७) लोकोपचार विनय, इनाई ले ज्ञानविनय के पांच भेद हैं-मतिज्ञानविनय, श्रुतज्ञानविनय, अवधिज्ञानविनय, मनापर्यवज्ञानविनय और केवलज्ञानविनय, आदर के साथ ज्ञान को ग्रहण करना, ज्ञान का अभ्यास करना, ज्ञान का स्मरण आदि करना, ज्ञान विनय है। ज्ञानचिनय के होने पर मतिज्ञान आदि पांच ज्ञानों में बहुमानपूर्वक शक्ति का आधिक्य होता है, ज्ञान के स्वरूप का श्रद्धान होता है और ज्ञान के विषय पर भी श्रद्धान होता है। श्रुतज्ञान में विशिष्टता उत्पन्न होती है। कहा भी है
જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મરૂપી રજને દૂર કરનારી નમ્રતાને विनय ४ छे, तना सात से छे-ज्ञान, शन, यारित्र, मन, वयन, ४.या भने सोडीयया२ मत (१) ज्ञानविनय (२) शनविनय (3) यात्रिविनय (४) भने विनय (५) पयनविनय (६) यविनय भने (७) पाशवनय.
આમાંથી જ્ઞાનવિનયના પાંચ ભેદ છે–મતિજ્ઞાનવિનય, શ્રુતજ્ઞાન વિનય. અવધિજ્ઞાનવિનય, મન:પર્યવશ નવિનય અને કેવળજ્ઞાનવિનય સન્માનપૂર્વક જ્ઞાન ગ્રહણ કરવું. જ્ઞાનનો અભ્યાસ કરો, જ્ઞાનનું સમરણ વગેરે કરવું જ્ઞાનવિનય છે જ્ઞાનવિનયના હોવાથી મતિજ્ઞાન આદિ પાંચ જ્ઞાનેમાં બહુમાનપૂર્વક શક્તિનું આધિય થાય છે, જ્ઞાનના સ્વરૂપની શ્રદ્ધા થાય છે અને જ્ઞાનના વિષય પર પણ શ્રદ્ધા થાય છે. શ્રુતજ્ઞાનમાં વિશિષ્ટતા ઉત્પન્ન થાય છે. કહ્યું પણ છે–