________________
५०८
तत्त्वार्थस्त्रे मूलम् - अहझाणं चउठिवहं, असणुषणमंपओग-विप्पओग. सइआइ सेयओ ॥७॥
छाया-आशानं चतुर्विधम्, अमनोज्ञ संपयोम-विषयोगम्मृत्यादिभेदतः
तत्त्वार्थदीपिका--पूर्व तात्-ध्यानम् अतरौद्रधर्मशुक्लभेदेन चतुर्विध मविपादितम्, प्रति-तेषां चातुविध्यं प्रतिपादयितुं प्रथममार्तध्यानस्य मथमोपात्तस्य चातुर्विध्य प्ररूपयति-'अदृझाणं च विह' इत्यादि । आर्तध्यान चतुर्विधं भवति, तया-आनोज्ञसंभयोग-वियोग-स्मृत्यादि भेदतः तथाचामनोज्ञसंप्रयोगविपयोग स्मृतिः १ श्रादिना-मनोज्ञविप्रयोगसंपयोगस्मृतिः २ आतङ्कसंप्रयोगविषयोगम्मतिः ३ परिषेवित कामभोगसंप्रयोगविप्रयोग स्मृतिश्चे ४ त्येव तायद् आर्तध्यान चतुर्विधं भवति । तत्राऽमनोज्ञस्य शब्दादेः सम्पयोगे माशौ सत्यां तद्विपयोगाय ‘स कया रीत्या मे न स्यात्' इत्येवं स्मृति
'अझणं चाहिं' इत्यादि
सूत्रार्थ-नातवान चार प्रकार का है-अमनोज्ञमम्प्रयोग-विप्रयोग स्मृति आदि ॥७॥
तस्वार्थदीपिका--पहले आतं, रौद्र, धर्म और शुक्ल के भेद से ध्यान चार प्रकार का का नया है, अब उसमें से प्रथम आर्तध्यान के भी चार भेदों का प्रतिपादन करते हैं
आतध्यान के चार भेद हैं--(१) अमनोज्ञ सम्प्रयोग-विप्रयोग
स्मृति (२ घनोज्ञ विप्रयोग संप्रयोगस्मृति (३) आतंक सम्प्रयोगविप्रयोग स्मृति और (४) आलेखित काममा सम्प्रयोग विप्रयोग स्मृति।
अमनोज्ञ वस्तु का संभोग होने पर उसके विशेष के लिए चिन्तन झरना- संकल्प प्रबंध होना, जैसे- किस उपाय से इलसे मेरा पिण्ड
'झाणं चउव्विह' छत्यादि
સૂત્રાર્થ – આર્તધ્યાન ચાર પ્રકારનું છે. અમને જ્ઞ સામ્બાગ વિપ્રયોગ स्मृति गरे ॥ ७० ॥
તત્વાર્થદીપિકા–પહેલાં આર્ત રૌદ્ર ધન અને શુકલના ભેદથી ધ્યાન ચાર પ્રકારનું કહેવામાં અાવ્યું છે હવે પ્રથમ આર્તધ્યાનના પણ ચાર ભેદનું પ્રતિપાદન કરીએ છીએ
मात ध्यानना यार से छ-(१) ममनाशसम्प्रयोग-विप्रया--- સ્મૃતિ (૬) મને વિપ્રયોગ સ»ગ સ્મૃતિ (3) આતંકસમ્પ્રયોગ વિપ્રયાગ મૃતિ અને (૪) આસવિત—કાસભેગસસ્મોગ વિપ્રોગરમૃતિ
અમનજી વસ્તુને સંગ થવાથી તેના વિયોગને માટે ચિન્તન કરવું સંક૯પપ્રબંધ થવું જેમકે કયા ઉપાયથી આનાથી મારૂ પિન્ડ છુટે એવુ વારંવાર