________________
तत्त्वाचे स्था अप्युपरि चतुषकोशात्मक योजनमेकं यावद लोकः, तत्र चतुर्पु क्रोशेषु कोशत्रयं हिया चतुर्थस्य क्रोशस्योपरितमः षष्ठोभागः त्रयस्त्रिंशदुत्तरधनुः शत्रपमितो द्वात्रिंशद अंगुलाधिकः, एतावत्परिमितं क्षेत्र लोकान्तशब्देन गृह्यते तत्र लोकान्ते गत्वा मुक्तात्मा सिद्धो भूत्वा तिष्ठतीति ॥३॥
मूलम्-ण तओ पर धम्मस्थिकायाऽभावा ॥४॥ छाया- ततः परं धर्मास्तिकायाऽभावात् ॥४॥
तत्वार्थदीपिका-पूर्व तावद् मोक्षानन्तरं मुक्तात्मा अचं लोकान्तं यावद् गच्छतीत्युक्तं, यदि मुक्तात्मन ऊर्ध्वगमनं भवति तदा को नियमः यद् लोकान्त पर्यन्तमेव अच्छतीति, गच्छतु स तदनेऽपि का वाधा तत्र ? गति निवारकस्या ग्भार नामक पृथ्वी है। वह हिम के समान धवल और ऊर्ध्वमुख छत्र के आकार की है । उसके भी ऊपर एक योजन अर्थात् चार कोस तक लोक है । इन चार कोसों में से तीन कोस छोडकर चौथे कोस का छठा भाग तीन सौ .तेतीस धनुष और बत्तीस अंगुल प्रमित क्षेत्र लोकान्त शब्द से ग्रहण किया जाता है । उस लोकान्त में जाकर मुक्तात्मा अर्थात् सिद्ध अवस्थित हो जाते हैं ॥३॥ ____तओ परं धम्मत्थिकायाऽभावा' . सूत्रार्थ--'लोकान्त से आगे मुक्तात्मा नहीं जाते, क्योंकि वहां धर्मास्तिकाय का अभाव है ॥४॥
तत्त्वार्थदीपिका-पहले पतलाया गया है कि मुक्त होने के अनतर मुक्तात्मा ऊपर लोकान्त तक नमन करते है। किन्तु प्रश्न उपस्थित होता है कि अगर मुक्तात्मा का अर्धगमन होता है तो लोकान्त બરફના જેવી વેત તેમજ ઉર્વસુખ છત્રના આકારની છે. તેની પણ ઉપર એક જન અર્થાત્ ચાર ગાઉ સુધી લેક છે. આ ચાર ગાઉમાંથી ત્રણ ગાઉ છેડીને ચોથા ગાઉને છઠે ભાગ ત્રણસેતેંત્રીશ ધનુષ્ય અને બત્રીશ આંગળી પ્રમિત ક્ષેત્ર લેાકાન્ત શબ્દશી ગ્રહણ કરવામાં આવે છે. તે લોકાતમાં જઈને મુઠતાભા અર્થાત્ સિદ્ધ અવસ્થિત થઈ જાય છે ને ૩ છે
'न तओं पर धम्मस्थिकायाऽभावा'
સુન્નાથ-લકાત્તથી આગળ સુતાત્મા જતા નથી કારણુકે ત્યાં ધર્મો સ્તિકાયને અભાવ છે ૪
તત્ત્વાર્થદીપિકા–પહેલા બતાવવામાં આવ્યું કે મુકત થઈ ગયા બાદ મુક્તાત્મા ઉપર લેકાન્ત સુધી ગમન કરે છે, પરંતુ પ્રશ્ન ઉપસ્થિત થાય છે