________________
तत्वार्थ पञ्चचारिन सिद्धाः, चतुश्चारित्र सिद्धाः संख्येय गुणाः, त्रिचारिसिद्धाः चतुश्चारित्र. सिद्धाः संख्ये यगुणाः त्रिचारित्रा सिद्धाः संख्येयगुणाः विशेषापेक्षया-सर्वस्तीकाः सामायिक-छेदोपस्थानीय-परिहारविशुद्धिक-सूक्ष्मसंपराय- यथाख्यातचारित्रसिद्धाः, सामायिक छेदोपस्थापनीय-मुक्ष्मसंपराय-ययाख्यात चारित्रसिद्धाः संख्येयगुणाः गतं । चारित्र तोऽल्पबहुत्वम् ।।६॥
बुद्धत्वतोऽल्पबहुत्वं चिन्त्यते-सर्वस्तोकाः प्रत्येकबुद्ध सिद्धाः, बुद्धवोधित सिद्धाः पुंसकाः संख्येरगुणाः, बद्धबोधित सिद्धाः स्त्रियः संख्येयगुणाः, बुदघोधित सिद्धाः पुमांसः संख्येय गुणाः इति । गतं बुद्धत्वतोऽल्पबहुत्वम् ॥७॥
है। पूर्वभाव की अपेक्षा से, सामान्य रूप से पंचचारित्री (सामायिक आदि पांचों चारित्रों की आराधना करने वाले) सिद्ध सय से कम है, चार चारित्रों की ओराधना करके सिद्ध होने वाले संख्यातगुणा अधिक है। त्रिचारित्री संख्यातगुणा अधिक हैं। विशेष की अपेक्षा सामायिक,
दोपस्थापनीय, परिहार विशुद्धिक, सूक्ष्मसाम्पराय और यथाख्यात, इन पांचों चारित्रों से सिद्ध होने वाले सय से कम है। सामायिक, छेदोपस्थापनीय, सूक्षमसाम्पराय और यथाख्यात चारित्र से सिद्ध होने वाले संख्यातगुणाहै। सामायिक, सूक्ष्मसाम्पराय और यथाख्यात चारित्र से सिद्ध होने वाले संख्यातगुणा अधिक हैं।। - ७-बुद्धत्व से अल्पबदुत्व-प्रत्येक बुद्ध सिद्ध सय से कम हैं वुद्धबोधित सिद्ध नपुंसक संख्यातगुणा अधिक हैं, युद्धघोधित सिद्ध स्त्रियां संख्यातगुणा है, युद्धयोधितसिद्ध पुरुष संख्यातगुणा हैं। સામાન્ય રૂપથી પંચચારિત્રી (સામાયિક વગેરે પચે ચારિત્રની આરાધના કરવાવાળા) સિદ્ધ સહુથી ઓછા છે. ચાર ચારિત્રની આરાધના કરીને સિદ્ધ થનારા સંખ્યાતગણ અધિક છે, ત્રિચારિત્રી સંખ્યાતગણ અધિક છે વિશેષની અપેક્ષા સામાયિક, છેદો સ્થાપનીય પરિહારવિશુદ્ધિક, સૂમસામ્પરાય અને યથાખ્યાત, આ પગે ચારિત્રથી સિદ્ધ થનારાં સહુથી ઓછા છે. સામાયિક છેદેપસ્થાપનીય, સૂમસામ્પરાય અને યથાખ્યાત ચારિત્રથી સિદ્ધ થનારા સંખ્યાતગણ અધિક છે
(૭) બુદ્ધત્વથી અલ્પબદ્ધત્વ-પ્રત્યેકબુદ્ધ સિદ્ધ સહુથી ઓછા છે બુદ્ધ બેધિતસિદ્ધ નપુંસક સંખ્યાતગણ અધિક છે. બુદ્ધાધિતસિદ્ધ સિઓ સંખ્યાગણું છે. જ્યારે બુદ્ધિાધિતસિંદ્ધ પુરૂષ સંખ્યાતગણુ છે.