________________
दीपिका-नियुक्ति टीका अ.७ सू.६३ दशविधप्रायश्चित्तनिरूपणम् ४७१ पविष्टाय प्रसन्नचित्ताय विज्ञातदोष-देश-कालाय गुरवे सविनयं वञ्चनारहितस्य शिशुवत् सरलबुद्धेः-शिष्यस्य निमापराधस्य मर्यादया प्रकाशनम्-आलोचन बोध्यम् १ मिथ्यादुष्कृताभिधानात्-अभिव्यक्तिपतिक्रिय तावत्-प्रतिव्रामणं नाम प्रायश्चित्तं भवति तद्धि-गुरुणाऽनुज्ञात शिष्य एक कुर्यात् यत्रालोचनं मिथ्यादुष्च. तदानरूपं-प्रतिक्रष्णं चेति इयमपि भवेत्तत् २ तदुभयं नाममायश्चित्तम् शुद्धस्याऽपि यत्राऽशुद्धत्वेन सन्देह-विपर्ययो (स्तः) भवतः-अशुद्धल्याऽपि च शुद्धत्वेन यश्च निश्चयो भवखिताऽऽलोचन-अतिक्रमण द्वयं भवतीति भावः ३ सदोषान्नपानोपकरणादिवर्जनं विवेको नाम प्रायश्चित्तम् ४ यद्वस्तुनियमितं भवति तद्वस्तु चेत् को दल दोषों से रहित निवेदन करना आलोचन कालाना है। अर्थात् एकान्त में बैठे हुए, प्रसन्नचित्त, देश-शाल और दोष के स्वरूप के ज्ञाता गुरु के लन्मुख, विनयपूर्वक, कंचन भाव ले रहित होकर शिशु के समान सरल बुद्धि ले शिष्य का अपने अपराधों का निवेदन करना आलोचन नामक प्रायश्चित्त समझना चाहिए ।
(२) प्रतिक्रमण-'मिच्छामि दुगडं' ऐसा कह धार प्रतिक्रिया प्रकट करना । गुरु की अनुमति से शिष्य ही प्रतिकरण करे । ___ (३) तदुभय-किसी अतिचार की शुद्धि के लिए आलोचन और प्रतिक्रमण-दोनों का अनुष्ठान करना तदुभय प्रायश्चित्त है। तात्पर्य यह है कि जहां शुद्ध होने पर भी अशुद्ध होने का संदेह या विषाक्ष हो या अशुद्ध का भी शुद्ध रूप से निश्चय हो जाय, वहां आलोचनप्रतिक्रमण दोनों किये जाते हैं। દે થી રહિત નિવેદન કરવું આલોચન કહેવાય છે અર્થાત્ એકાન્તમાં બેઠેલા, પ્રસન્નચિત્ત, દેશ-કાળ અને દેષના સ્વરૂપના જ્ઞાતા ગુરૂની સન્મુખ, વિનયપૂર્વક વંચનાભાવથી રહિત થઈને, બાળકની માફક સરળ બુદ્ધિથી શિષ્યનું પિતાના અપરાધનું નિવેદન કરવું આલેચન નામક પ્રાયશ્ચિત સમજવું.
(२) प्रतिमा -'मिच्छामि दुक्कड' से पहीने प्रतिया ५४८ ४२वी. ગુરૂની અનુમતિથી શિષ્ય જ પ્રતિક્રમણ કરે.
(૩) તદુભય-કઈ અતિચારની શુદ્ધિ માટે આલેચન અને પ્રતિક્રમણ એ બંનેનું અનુષ્ઠાન કરવું તદુય પ્રાયશ્ચિત છે. તાત્પર્ય એ છે કે જ્યાં શુદ્ધ હોવા છતાં પણ અશુદ્ધ હોવાની શંકા અથવા ભ્રમ થાય અથવા અશુદ્ધ પણ શુદ્ધ રૂપથી નકકી થઈ જાય, ત્યારે આલેચનપ્રતિકમણે એમ બંને કરવામાં આવે છે.