________________
दीपिका नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनायाः निरूपणम् ४११ वीनघृतगुडतैलादि भक्षणेन मेदो बज्जा शुभाधु पचयादपि मोहोद्भवो भवति, तस्मात्-निरन्तराभ्यारोन मणीलरसमोजनं वर्जनीयमिति ब्रह्मचर्यरक्षार्थ मात्मनि भावयेत् २० एवं-वाद्याभ्यन्तरपरिग्रहशून्हा श्रमणस्य पञ्चाना रूप १ रस २ गन्ध ३ स्पर्श ४ शब्दानी ५ मनोज्ञाना लिन्द्रियार्थानां प्राप्त सायं वर्जनम् , अमनोज्ञानां च तेषां प्राप्तौ द्वेष वर्जनं कर्तव्य मित्यात्मनि भावयेत् २५ उक्तश्वसमवायाङ्गे २५ समवाये-'पंचजानन पायी भावणाओ पणन्तामो, तं जहा-ईस्चिाललिई १, मशागुत्ती २, बन्यो गुक्ति ३, आलोय-भायणभोयणं ४, आदान भंडवत्तनिक्वेक्षणाललिई ५, अणुबीहभालणया६, कोहविवेगे ७, लोअविवेगे ८, सयविदेगे ९, हालविवेगे १०, उग्गह अणुण्णवयणा ११, उग्गहलीम जाणणया, सममेव उग्गह-अणुगिण्हणया, साहलिम उग्राहं अणुष्णविवपरिगणया, लाहारण भत्तपाणं अणुण्णावियपडिजणया, इत्थी एसुपंडगललता लथणासणवज्जणया, इत्थी कहबज्जणवा, इस्योणं इंदिशाणमालोचजणया, पुन्न रत्त पुव्यकीलियाण अषणुसरणया, पीयाहारवजणथा, लोइंदियरागोवरई, वविदिशाबोधरई, धाणिदिशमोधर ई, जिभिदियरामो वरई, फासिदियरागोरई' इति ।। गुड, तेल आदि के आहार ले मेद बजा शुक आदि धातुओं का उपचय होता है और इससे भी लोह की उत्पत्ति होती है, अतएव निरन्तर अभ्यास रूपले पोधिक प्रोजन का त्याग करना चाहिए । ब्रह्मचर्य की रक्षा के किए ऐसी भावना करनी चाहिए। ___ इसी प्रकार पाय और आन्तर परिग्रह से शून्य अमण को रूप, रस, गंध, रूपी और शाब्द, इन पांचों इन्द्रियों के मनोज्ञ विषयों में राग और अननोज्ञ रूपादि में बेच नहीं करना चाहिए। ગેળ તેલ વગેરેના આહારથી મેદ મજા શુક વગેરે ધાતુ બેને ઉપચય થાય છે અને આમ થવાથી પણ મેહની ઉત્પત્તિ થાય છે. આથી નિરંતર અભ્યાસ રૂપથી સ્વાદુ ભેજનનો ત્યાગ કરવો જોઈએ બ્રહ્મચર્યની રક્ષા માટે આવા પ્રકારની ભાવના ભાવવી જરૂરી છે.
એવી જ રીતે બાહ્ય આભ્યન્તર પરિણહથી શૂન્ય સાધુએ રૂપ રસ ગંધ સ્પર્શ અને શબ્દ એ પાંચ ઈન્દ્રિયના મનોજ્ઞ વિષયમાં રાગ અને અમનોજ્ઞ વિશ્વમાં શ્રેષ ન રાખવા જોઇએ.