________________
तत्त्वार्थम पञ्च यमस्य पञ्चविंशति भर्भावनाः प्रज्ञप्ताः, तद्यथा-
ईसमितिः १ मनोशुतिः २ बचोगुप्तिः ३ आलोकितपानभोजनम् ४ आदानभण्डाऽमत्रनिक्षेपणा समितिः ५ अनुवी चिभापणम् ६ क्रोधविवेकः ७ लोभविवेकः ८ भयविवेकः ९ हास्यविवेकः १० अवग्रहानुज्ञापनता ११ अवग्रहसीमानुज्ञापनता १२ स्वयमेवा. ऽवग्रहाऽनुग्रहणता १३ सार्मिकावग्रहमनुज्ञाय परिभोगता १४ साधारणभक्त. पानमनुज्ञाप्य परिभुञ्ज नेन १५ स्त्री पशुपण्डक संसक्तक शयनाऽऽसनवर्जनता १६ स्त्रीकथावर्जनता १७ स्वीणा मिन्द्रियाकोकवर्जनता १८ पूर्वरतपूर्वक्रीडितानामनुस्मरणता१९ प्रणीताहारवर्जनता-श्रोत्रेन्द्रियरागोपरतिः चक्षुरिन्द्रियरागोपरतिः -घ्राणेन्द्रियरागोपरति:-जिवेन्द्रियरागोपरतिः स्पर्शेन्द्रियरागोपरतिः इति ।५६।
लखवायांग सूत्र के पचीसवें समवाय में कहा है-पांच व्रतो की एच्चीस भावनाएं कही गई है, वे इस प्रकार है- (१) ईसिमिति (२) मनोगुप्ति (३) वचनगुप्ति (४) आलोकितपानभोजन (५) आदानभाण्डामन निक्षेपणासमिति (६) अनुवीचिभाषणता (७) क्रोधविवेग (८) लोभविवेक (२) भयविवेक (१०) हास्थविवेक (११) अवग्रह-अनु. ज्ञापनता (१२) अवग्रहसीमानुज्ञापनता (१३) स्वयमेव अवग्रह-अनुग्रहणता (१४) साधर्मिकअवग्रहअनुज्ञायपरिभोगता (१५) साधारणभक्तपान को अनुमति लेकर काम में लाना (१६) स्त्रीपशुपंडक के संसर्गवाले शयनासन का त्याग करना (१७) स्त्री कथा का स्वाग (१८) स्त्रियों को इन्द्रियों के अवलोकन का त्याग (१९) पूर्वभुक्तरति. क्रीडा का स्मरण न करना (२०) पौष्टिक आहार को त्याग (२१) श्रोत्रे न्द्रिय के विषय पर राग न करना (२२) चक्षु के विषय पर राग न
સમવાયાંગસૂત્રના પચ્ચીસમાં સમવાયમાં કહેવામાં આવ્યું છે-પાંચ તેની પચ્ચીસ ભાવ એ કહેવામાં આવી છે જે આ પ્રમાણે છે-(૧)
समिति (२) भनी गुति (3) क्यनगुति (४) मासातिपाना (4) આદાનભાડામત્ર નિક્ષેપણા સમિતિ (૬) અનુવાચિભાષણુતા (૭) કોવિવેક (८) बमविवे (6) मयवि (१०) हास्यविवे: (११) अपह-मनुडता (૧૪) સાધર્મિક અવગ્ર અનુજ્ઞાય પરિભેગતા (૧૫) સાધારણ ભરપાનને આજ્ઞા લઈને ઉપગ કરે (૧૬) સ્ત્રી પશુ નપુંસકના સંસર્ગવાળા શયનાસનને ત્યાગ કરે (૧૭) સ્ત્રીકથાને ત્યાગ (૧૮) સ્ત્રીઓની ઇન્દ્રિાના અવ લકનને ત્યાગ (૧૯) પૂર્વ ભેગવેલ રતિક્રીડાનુ સ્મરણ ન કરવું (૨૦) पौष्टि माहारने त्यास (२१) श्रीन्द्रियना विषयमा सन २३ (२२)