________________
दीपिका-नियुक्ति टीका अ.७ सू.६२ आभ्यन्तरतपसोमेदनिरूपणम् -- -- ४६७संवाहनादिभिराराधनं वैयास्यम् । ज्ञानभावनार्थ मूलमूत्रपठनं स्वाध्यायः ४ ध्यान-धर्मशुक्लरूपं ध्यातव्यमितिपञ्चममाभ्यन्तरं ध्यानम् ५ शयनाऽऽसनस्थानेषु काय चेष्टायाः परित्यागो व्युत्सर्गः ६ ॥६२॥
तत्वार्थनियुक्ति:-पूर्व सावत् संचरहेतुत्वेन तपः प्ररूपितम् , तच्चद्विविधम् , बाह्य'ऽभ्यन्तरभेदात् सत्र-बाह्यन्वषः षड्विधमनशनादिकं पूर्वसूत्रे मरूपितम् , सम्पति-आभ्यन्तरं तपः षइविधं भवतीति प्ररूपयितुमाह-'अभि. तरए तवे छव्धिहे पायश्चित्त-विण वेयाधाच्च सज्झाय-झाण-'विउ. सग्गभेयओ' इति । आभ्यन्तरं तपः षडविधम् , प्रायश्चित्त-विनयवैयावृत्य स्वाध्याय-ध्यान-व्युत्तर्गभेदतः इति, तथा च-प्रायश्चित्तं, विनयवैयावृत्यंहै। शरीर ले रूग्ण नुनि के पांच दहाना अथवा अन्य प्रकार से उसकी आराधना करना वैथानत्य है। ज्ञान-भावना के लिए मूलसूत्रों का पठन करना स्वाध्याय है । चित्त को एकाग्र करना ध्यान हैं या धर्मध्यान और शुक्लध्यान करना शान तप है । काय की चेष्टा का परित्याग करना व्युत्लर्ग है ॥६२॥
तत्त्वार्थनियुक्ति--पहले तप को संबर का कारण कहा था। तप के दो भेद हूँ-बाह्य और आभ्यन्तर । बाह्य तप के अनशन आदि छह भेद हैं, यह पहले सत्र में प्रतिपादन किया जा चुका हैं, अब आभ्यन्तर तप के छह भेद कहते हैं___ आभ्यन्तर लप के छह लेद हैं-(१) प्रायश्चित्त (२) विनय (३) वैयावृत्य (४) स्वाध्याय (५) ध्यान और (६) व्युत्सर्ग । इस प्रकार પીડિત મુનિના પગ દબાવવા અથવા અન્ય પ્રકારશ્રી તેમની આરાધના કરવી વિયાવૃત્ય છે. જ્ઞાન- ભાવના માટે મૂળસૂત્રનું પઠન કરવું સ્વાધ્યાય છે ચિત્તને એકાગ્ર કરવું ધ્યાન છે અર્થાત્ ધર્મધ્યાન અને શુકલધ્યાન કરવું ધ્યાન તપ કાયાની ચેષ્ટાને પરિત્યાગ કરવો વ્યુત્સર્ગ છે. પાદરા
- તવાર્થનિર્યુક્તિ–પહેલાં તપને સંવરના કારણ રૂપ કહેવામાં આવ્યું. તપના બે ભેદ છે–બાહ્ય તથા આભ્યાર બાહ્ય તપના અનશન આદિ છે ભેદ છે એ પહેલા સૂત્રમાં પ્રતિપાદન કરવામાં આવી ગયું છે, હવે આભ્ય. ખતર તપના છ ભેદ કહીએ છીએ
मास्यन्तरे तयना छ ले छे-(१) प्रायश्चित्त (२) विनय (3) यावृत्य (४) पाय (५) ध्यान मन (६) व्युत्सम भारीते प्रायश्चित्त,