________________
दीपिका-नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनाया निरूपणम् ४०१ २ लोभ ३ सय ४ हास्येषु ५ अनृतविवर्जनश्चेति पश्च द्वितीय महाव्रतस्य भावनाः २ अष्टादशनिध विशुद्धवसतेयाचनापूर्वकं सेवनम् १ प्रतिदिनमवग्रहं याचित्वा तृणकाष्ठादिग्रष्णम् २ पीठफल काद्यर्थमपि वृक्षादीनां छेदनम् ३ साधारण पिण्डस्याऽधिकतो न सेवनस्४ साधुवैयावृत्यिकरणञ्चेति प्रश्च तृतीयमहाव्रतस्य भावनाः३। स्त्रीपशुपण्डकरहितवमतिसेचनम् १ स्वीकथावर्जनम् २ रब्यङ्गोपाङ्गाऽनवलोकनम् ३ पूर्वकृतसुरतरतेस्मरणम् ४ प्रतिदिनं भोजनपरित्यागचे ५ ति पश्च चतुर्थपहावामस्य भाननाः ४ प्रशस्ताऽपशस्तशब्द १ रूप २ रस ३ गन्ध ४ त्याग (४) अपत्याग और (५) स्वास्थयाा यह द्वितीयव्रत की पांच भावनाएं हैं।
(१) अठारह प्रकार से पिशुद्ध पति का याचना पूर्वक लेखन करना (२) प्रतिदिन अपनर की चाचना कार के तृण काप्ठ आदि को ग्रहण करना (३) पाय आदि के लिए श्री वृक्ष आदि का छेदन न करना (४) साधारण पिण्ड हा अधिक लेवन न करना अर्थात् अनेक साधुओं का जो स्पिलिन आहार हो उसमें से अपने उचित भाग से अधिक्ष न देना और (५) साधुओं का वैश्रावृत्य करना, यह तृतीयव्रत की पांच भावनाएं हैं।
(१) स्त्री, पशु और एण्ड से रहित बसति का सेवन करला (२) स्वीकथा न करना (३) स्त्री के अंगोपांगों का अवलोकन नहीं करना (४) पूर्व भुक्त लोगों का स्मरण न करना और (५) प्रतिदिन गरिष्ठ भोजन का परित्याग करना, यह चौथे व्रत की पांच भावनाएं हैं। मयत्या मने (५) त्यत्या, 21 भीतनी पाय माना छे.
(૧) અઢાર પ્રકારથી વિશુદ્ધ વસ્તીનું યાચનાપૂર્વક સેવન કરવું (૨) દરરોજ અવગ્રહની યાચના કરીને તૃણ કાષ્ઠ વગેરેને ગ્રહણ કરવા (૩) પાટ વગેરે માટે પણ વૃક્ષ વગેરેનું છેદન ન કરવું (૪) સાધારણ પિણ્ડનું અધિક સેવન ન કરવું અથત અનેક સાધુઓ માટેને જે ભેગો કરેલે આહાર હોય તેમાંથી પોતાના ભાગે છે તેનાથી વધુ ન લેવું અને (૫) સાધુઓની વિયાવચ્ચ (સેવા) કરવી આ ત્રીજા વતની પાંચ ભાવનાઓ છે.
(१) स्त्री, पशु भने नस४ वरनी सतीम पास ४२व। (२) સ્ત્રીકથા ન કરવી (૩) સ્ત્રીના અંગોપાંગોનું અવલોકન ન કરવું (૪) પૂર્વ ભેગવેલા ભેગેનું સમરણ ન કરવું અને (૫) દરરોજ સ્વાદિષ્ટ ભોજનને પરિત્યાગ કર, આ ચેથા વ્રતની પાંચ ભાવના છે.
त० ५१