________________
-
दीपिका-नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनाया निरूपणम् ४०३ प्राणातिपातविरमणादि लक्षणानां पञ्च महाव्रतानां देशतः माणातिपातादिविरतिलक्षणाऽणुव्रतानाञ्च स्थैर्यार्थ दृढतासम्पादनार्थम् ईर्यासमितिः १ आदिपदेनमनोगुप्तिः २ वचोगुप्तिः३ एपणा : आदाननिक्षेपणा आलोच्य सम्भाषणम्६ क्रोध प्रत्याख्यानम् ७ लोभपत्याख्यानम् ८ भयमत्याख्यानम् ९ हास्य प्रत्याख्यानम् १० अष्टादशविधविशुद्धवसते-चनापूर्वकं सेवनम् ११ प्रतिदिनमवग्रहं याचित्वों तृणकाष्ठादिग्रहणम् १२ पीठ फलकाद्यर्थमपि वृक्षादीना मच्छेदनम् १३ साधारणपिण्डस्याऽधिकतो न सेवनम् १४ साधु वैयावृत्यकरणञ्च १५ स्त्रीपशुनपुंसक संसक्तशयनाऽऽसनर्जनम् १६ रागयुक्तस्नीकथा वर्जनम् १७ स्त्रीणां मनोहरेन्द्रियवर्जनम् १८ पूर्वरतानुस्मरणवर्जनस् १९ प्रतिदिनं भोजनपरित्यागश्च २० मनोझाऽमनोज्ञस्पर्श २१ रस २२ गन्ध २३ वर्ण २४ शब्दानां २५ रागद्वेषवर्जनश्चे -त्येवं पञ्चविंशतिर्भावनाः । तत्र प्रथमाः पञ्च भावनाः ईयर्यासमितेः (माणातिका त्याग (११) अठारह प्रकार से विशुद्ध बसालि का याचनापूर्वक सेवन (१२) प्रतिदिन अक्ग्रह की याचना करके तृण काष्ठ आदि को ग्रहण करना (१३) पीठ फलक आदि के लिए भी वृक्ष आदि को न काटना (१४) माधारण पिण्ड का अपने समुचित भाग से अधिक सेवन न करना (१५) साधुओं का वैयावृत्य करना (१६) स्त्री, पशु और नपुं. सक के संसर्गवाले शय्या एवं आमन के सेवन से बचना (१७) रागः युक्त स्त्री कथा का त्याग (१८) स्त्रियों की मनोहर इन्द्रियों को न देखना (१९) पहले भोगे लोगों का स्मरण न करना (२०) प्रतिदिन सरस भोजन का त्याग करना-कभी-कभी जपवाल आदि करना (२१-२५) मनोज्ञ और अमनोज्ञ स्पर्श, रस, गंध, रूप और शब्द पर राग-द्वेष न करना, ये पच्चीस भावनाएं हैं। અઢાર પકારથી વિશુદ્ધ વસતીનું યાચનાપૂર્વક સેવન કરવું (૧૨) દરરોજ અવગ્રહની યાચના કરીને તૃણુ કાષ્ઠ વગેરેનું ગ્રહણ કરવું (૧૩) પીઠ–પાટ વગેરે માટે પણ વૃક્ષ વગેરે ન કાપવા (૧૪) સાધારણ પિણ્ડનું પિતાના ભાગથી पधारे सेवन न २ (१५) साधुसोनी यावया (शुश्रूषा) ४२वी (१६) श्री पश અને નપુંસકના સંસર્ગવાળી પથારી અને આસનના સેવનથી દૂર રહેવું (૧૭) રાગયુત સ્ત્રીકથાને ત્યાગ (૧૮) સ્ત્રીઓની મનહર ઈન્દ્રિયને ન જેવી (૧૯) પૂર્વે ભેગવેલા ભેગેનું મરણ ન કરવું (૨૦) દરરોજ સ્વા ભેજનને ત્યાગ કરા-કયારેક કયારેક ઉપવાસ વગેરે કરવા (૨૧-૨૫) મનોજ્ઞ અને અમનેઝ સ્પર્શ રસ, ગધ, રૂપ તથા શબ્દ પર રાગદ્વેષ ન ક. મા પચીસ ભાવનાઓ છે.