________________
दीपिका-निर्युक्ति टीका अ. १ सू.७ सिद्धस्वरूपनिरूपणम्
૧
1
ज्ञानतोऽल्पबहुत्वं चिन्त्यते - प्रत्युत्पन्नभावमपेक्ष्य केवलज्ञानी सिद्धयतीतिनास्त्यल्पबहुत्वम् । पूर्वभावमपेक्ष्य सामान्यतः सर्वस्वोका द्विज्ञानसिद्धाः चतु ज्ञान सिद्धाः संख्येयगुणाः, त्रिज्ञानसिद्ध॥ संख्येयगुणाः विशेषतः सर्वस्तोका मतिश्रुतज्ञानसिद्धा, सतिश्रुतावधिमन:पर्ययज्ञानसिद्धा संख्येयगुणा, सतिश्रुषा - वधिज्ञानसिद्धाः संख्ये गुणा इति । गतं ज्ञानतोऽल्पबहुत्वम् | ८||
अवगाहनातोऽल्पबहुत्वं चिन्त्यते - सर्वस्तोका जघन्यावगाहना सिद्धाः, उत्कृ ष्टावगाहना सिद्धास्ततोऽख्येयगुणा, यत्रमध्यसिद्धा असंख्येयगुणाः, यवमध्योपरिसिद्धाः असंख्येयगुणाः यवमध्याधस्तात् सिद्धा विशेषाधिकाः सर्वे विशेषा
८ - ज्ञान से अल्पबहुत्व - वर्त्तमान भाव की अपेक्षा से केवलज्ञानी को ही सिद्धिप्राप्त होती है, अतएव इस दृष्टि से कोई अल्पबहुत्व नहीं है । पूर्वभाव की अपेक्षा से सामान्य रूप से विज्ञानसिद्ध अर्थात् मति ज्ञान और श्रुतज्ञान से सीधा केवलज्ञान प्राप्त करके सिद्ध होने वाले सब से कम हैं, चार ज्ञान से सिद्ध होने वाले संख्यातगुणा अधिक हैं, त्रिज्ञानसिद्ध संख्यातगुणा अधिक हैं । विशेष रूप से मति श्रुतज्ञान से सिद्ध होने वाले सब से कम हैं । मति, श्रुत, अवधि और मनःपर्यवज्ञान से सिद्ध होने वाले संख्यातगुणा अधिक हैं । मति, श्रुत और अवधिज्ञान से सिद्ध होने वाले संख्यातगुणा हैं ।
९ - अवगाहना से अल्पबहुत्व - - जघन्य अवगाहना से सिद्ध होने वाले सब से कम हैं । उत्कृष्ट अवगाहना से सिद्ध होने वाले उनसे असंख्यातगुणा अधिक हैं, यवमध्य सिद्ध असंख्यातगुणा है, ente उपर वाले सिद्ध असंख्यातगुणा है । यवमध्य नीचे वाले सिद्ध विशे.
(૮)જ્ઞાનથી અપમહુવ–વમાન ભાવની અપેક્ષાથી કેવળજ્ઞાનીને જ સિદ્ધિ પ્રાપ્ત થાય છે આથી આ દૃષ્ટિએ કાઇ અલ્પમર્હુત્વ નથી. પૂર્વભવની અપેક્ષા થી સામાન્ય રૂપથી દ્વિજ્ઞાનસિદ્ધ અર્થાત્ મતિજ્ઞાન અને શ્રુતજ્ઞાનથી સીધું કેવળજ્ઞાન પ્રાપ્ત કરીને સિદ્ધ થનારાં સહુથી ઓછા છે, ચાર જ્ઞાનથી સિદ્ધ થનારા સખ્યાતગણા અધિક છે, ત્રિજ્ઞાનસિદ્ધ સખ્યાતગણા અધિક છે. વિશે ષરૂપથી મતિ શ્રુતજ્ઞાનથી સિદ્ધ થનારા સૌથી ઓછા છે. મતિ, શ્રુત, અધિ અને મનઃવજ્ઞાનથી સિદ્ધ થનારા સંખ્યાતગણા અધિક છે. સતિ, શ્રુત અને અવધિજ્ઞાનથી સિદ્ધ થનારાં સંખ્યાતગણા છે.
(૯) અવગાહનાથી અપમહુત્વ-જઘન્ય અવગાહનાથી સિદ્ધ થનારાં સહુથી માળ છે. ઉત્કૃષ્ટ અવગાહનાથી સિદ્ધ થનારા તેથી અસંખ્યાતગણુા અધિક