________________
दीपिका-नियुक्ति टीका अ.९ सू.३ मुक्तात्मनो गतिनिरूपणम् याञ्चः १८ १९५दे चोक्तम्-'नोभवसिद्धिए, नो अभवसिद्धिए, सिद्धासम्मदिट्ठी' इति, नो भवसिद्धिकः, नो अभवसिद्धिका, सिद्धासम्यग्दृष्टयः, इति॥२॥
मूलम्-तओ पच्छा उर्दू गच्छइ जाव लोगंतं ॥३॥ छाया-ततः पश्चात् अर्ध्व गच्छति यावद् लोकान्तम् ॥३॥
तत्वार्थदीपिका-पूर्व तावद् सकलकर्मक्षयरूपो मोक्षः प्रतिपादितः, सच मुक्तः सन् किं तत्रैवावतिष्ठते उतान्यत्र कुत्रचित् गच्छतोत्याह-'तओ पच्छा' इत्यादि । ततः पश्चात् सर्वकर्मक्षयानन्तरम् औपशमिकाघभावानन्तरं च स मुक्तात्मा उमेव गच्छति । शियल्प यन्तं गच्छति १ इत्याह-यावद् लोकान्तम् लोकस्य अन्तः सस्तका, तत्पर्यन्तं गच्छति । लोकस्तात् पश्चास्तिकाय समुदायात्मकः तोपत्पाग्यारा पृथिवी हिमशकलयवला उत्तानकच्छत्राकृतिवर्तते । सूत्र में १८-१९ वें पद में भी कहा है-'युक्तात्मा न भव्य कहलाते हैं, न अभव्य हैं, वे सिद्ध हैं, लस्रष्टि हैं ॥२॥ 'तओ पच्छा उद्ध' इत्यादि ।
सूत्रार्थ-मुक्त होने के पश्चात् आत्मा लोक के अन्त तक ऊर्ध्वगमन करता है ॥३॥ . तत्त्वार्थदीपिका--पहले प्रतिपादन किया गया है कि समस्त कर्मों का क्षय होना मोक्ष कहलाता है, वगर मुक्त होकर आएमा वहीं रह जाता है या अन्यत्र कहीं जाता है, इस प्रश्न का समाधान करते हैं: - समस्त कर्मों का क्षय होने के पश्चात् मुक्तात्मा ऊपर गमन करता है। कहां तक जाता है ? लो कहते हैं-लोक के अन्त तक अग्रभाग तक जाता है। पंचास्तिकायामक इस लोक के अग्रभाग में ईषत्प्रा
પ્રજ્ઞાપનાસૂત્રમાં ૧૮-૧૯માં પદમાં કહ્યું છે– મુકતાત્મા ન તે ભવ્ય કહેવાતા, નથી અભવ્ય, તેઓ સિદ્ધ છે, સમ્યકદષ્ટિ છે કે ૨ __ 'तो पच्छा उड्ढ' याह સુત્રા–મુક્ત થયા બાદ આત્મા લોકના અન્ત સુધી ઉર્ધ્વગમન કરે છે ૩
તત્વાર્થદીપિકા-પહેલા પ્રતિપાદન કરવામાં આવ્યું કે સમસ્ત કને ક્ષય રે મેક્ષ કહેવાય છે, પરંતુ મુક્ત થઈને આત્મા ત્યાં જ રહી જાય છે - અથવા બીજે કયાંય જાય છે એ પ્રશ્નનું સમાધાન કરીએ છીએ .
સમસ્ત કર્મોનો ક્ષય થવા બાદ મુતાત્મા ઉપર ગમન કરે છે. તે કયાં સુધી જાય છે ? તો કહે છે–લોકના અન્ત સુધી અગ્રભાગ સુધી જાય છે. પંચાસ્તિકાયાત્મક આ લેકના અગ્રભાગમાં ઈષપ્રાગભારા નામક પૃથ્વી છે.તે
त० १०७