________________
-
-
-
तत्त्वार्थसूत्र षण्मासव्यवधानेनान्यः सिद्धयत्येव । इति द्वादशमन्तरद्वारम् ॥१२॥ . अनुसमयतो निरन्तरत इत्यनु पमयमाश्रित्य कति समयान् यावत् सिद्ध्यन्ति निरन्तर नैरन्तर्येण जघन्यतो द्वौ समयौ यावत् सिद्ध्यन्ति, उत्कृष्टतोऽष्टौ समयान यावत् निरन्तरं सिद्ध्यन्ति ततः परं व्यवच्छेदः । इति त्रयोदशमनुसमयद्वारम् ॥१३॥ ... संख्यातः-एकस्मिन्समये कति संख्यका सिद्ध्यन्ति ? जघन्यत एकस्मिन् समये एक एव सिद्ध्यति, उत्कृष्ट तोऽष्टाधिकं शतं सिद्ध्यति । तच्चास्मिन् भरतक्षेत्रेऽस्यामवसपिण्यां भगवतः श्रीऋषभदेवस्वामिनो निर्वाणसमये उत्कृष्टावगाह 'नावतामष्टोत्तरशत्तमेकस्मिन् समये सिद्ध मिति श्रूयते । तचाश्चर्यभूतं कथ्यते शास्त्रे मध्यमावगाहनावतामेवाष्टोत्तरशतसंख्यकानामेकसमयसिद्धत्वेन कथितत्वात् । अन्तर छह मास का होता है।
(१३) अनुसमयद्वार-अनुसमय अर्थात् बीच में एक भी समय का अन्तर हुए विना लगातार सिद्ध हों तो कितने समयों तक सिद्ध होते रहते हैं ? निरन्तर सिद्ध हों तो लगातार दो समयों तक सिद्ध होते हैं। उस्कृष्ट लगातार आठ समयों तक सिद्ध होते रहते
हैं आठ समय के पश्चात् अन्तर अवश्य होता है।। - (१४) संख्याद्वार-एक समय में कितने जीव सिद्ध होते हैं ? एक “ 'समय में जघन्य अर्थात् कम से कम एक जीव सिद्ध होता है । उत्कृष्ट
अर्थात् अधिक से अधिक एकसमय में एक सौ आठ जीव सिद्ध होते हैं। इस अवसर्पिणी काल में इस भरत क्षेत्र में भगवान ऋषभदेव स्वामी के निर्वाण के समय में उत्कृष्ट अवगाहना वाले एक सौ आठ जीव एक साथ (एक ही समय में) सिद्ध हुए। यह एक अच्छेरा હિય છે. ઉત્કૃષ્ટ અન્તર છ માસનું હોય છે. - (૧૩) અનુસમયદ્વાર–અનુસમય અર્થાત વચમાં એક પણ સમયનું અત્તર ‘પડયા વગર સતત સિદ્ધ થાય તે કેટલા સમય સુધી સિદ્ધ થતાં રહે છે ? નિરન્તર સિંદ્ધ હોય તો લગાતાર બે સમયે સુધી સિદ્ધ થાય છે. ઉત્કૃષ્ટ લગાતાર આઠ સમય સુધી સિદ્ધ થતાં રહે છે. આઠ સમય પછી અત્તર અવશ્ય પડે છે.
(૧૪) સંખ્યા દ્વાર-એક સમયમાં કેટલા જીવ સિદ્ધ થાય છે ? એક સમયમાં જઘન્ય અર્થાત્ ઓછામાં ઓછો એક જીવ સિદ્ધ થાય છે ઉત્કૃષ્ટ અર્થાત અધિકમાં અધિક એક સમયમાં એક આઠ જીવ સિદ્ધ થાય છે, આ અવસર્પિકાળમાં આ ભરત ક્ષેત્રમાં ભગવાન ઋષભદેવ સ્વામીના નિર્વાણના