________________
दीपिका-नियुक्ति टीका अ.९.७ सिद्धस्वरूपनिरूपणम्
तीर्थतः कस्मिन् तीर्थ सिद्धयन्ति ? तीर्थकरतीर्थे च अतीर्थे च सिद्ध्यन्ति ॥ इति पञ्चमं तीर्थद्वारम् ।५।
लिङ्गतः कस्मिन् लिङ्गे सिद्ध्यन्ति ?, गृहिलिङ्गे स्वलिङ्गे च सिद्ध्यन्ति, इदं च सर्व द्रव्यलिङ्गापेक्षया ज्ञातव्यम् । संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्गे एक सिद्ध्यन्ति न तु तदतिरिक्त लिङ्ग भावलिङ्गनव सिद्धि प्राप्तेः। इतिषष्ठ लिङ्गद्वारम् ।६।
चारित्रतः कस्मिन् चारित्रे सिद्ध्यन्ति ? मत्युत्पन्ननयमधिकत्य यथाख्यात. चारित्रे सिद्ध्यन्ति । द्धवानुभूतपूर्वचारित्राऽपेक्षया केचित् सामायिक सूक्ष्मसंपराय-यथाख्यातेति चारित्रिणः १ केचित्-सामायिक छेदोपस्थापनीय-सूक्ष्म(५) तीर्थद्वार-तीर्थ की अपेक्षा किल तीर्थ में सिद्ध होते हैं ? तीर्थकर के तीर्थ में, तीर्थकरी के तीर्थ में और अतीर्थ श्री सिद्ध होते हैं।
(६) लिङ्गद्वार-लिंग की अपेक्षा किल लिंग में सिद्ध होते हैं ? अन्य लिंग में, गृहस्थलिंग में और स्वलिंग की अपेक्षा समझना चाहिए। संयमरूप भावलिंग की अपेक्षा तो स्वलिंग में ही सिद्धि प्राप्त होती है उसका सिवाय अन्य भावलिंग में नहीं।
(७) चारित्रद्वार-चारित्र की अपेक्षा किस चारित्र में सिद्ध होते हैं? प्रत्युत्पन्ननय की अपेक्षा यथाल्यात चारित्र में सिद्ध होते हैं उसी अव में पहले अनुभव किये चारित्र की अपेक्षा कोई सामायिक सुक्ष्मालाम्प राय और यथोख्यात-तीन चारित्र वाले होते हैं, कोई चार-सामायिक, छेदोपस्थापना, स्वक्ष्म साम्पराय और यथाख्यान चारित्र चाले होते हैं
(५) तथा२-तीनी अपेक्षा या ती भi 6पन्न थाय छ ? તીર્થકરના તીર્થમાં, તીર્થકરીના તીર્થમાં અતીથમાં પણ સિદ્ધ થાય છે.
(6) सिंगा--सिनी अपेक्षा या विमा सिद्ध थाय छ ? અન્યલિંગમાં, ગૃહસ્થલિંગમાં અને સ્વલિંગમાં સિદ્ધ થાય છે આ કથન દ્રવ્યલિંગની અપેક્ષા સમજવું જોઈએ સંયમરૂપ ભાવલિંગની અપેક્ષા તે સ્વલિંગમાં જ સિદ્ધિ પ્રાપ્ત થાય છેએ સિવાયના અન્ય ભાવલિંગમાં નહીં.
(७) यात्रि।२--यात्रिनी अपेक्षा या यात्रिमा सिद्ध थाय छ ? પ્રત્યુત્પન્નનયની અપેક્ષા યથાખ્યાત ચારિત્રમાં સિદ્ધ થાય છે, તે જ ભાવમાં પહેલા અનુભવેલા ચારિત્રની અપેક્ષા કેઈ સામાયિક, સૂમસામ્પરાય અને યથાખ્યાત ત્રણ ચારિત્ર વાળા હોય છે. કેઈ ચાર-સામાયિક, છેદપસ્થાપના સૂમસામ્પરાય અને યથાખ્યાત ચારિત્રવાળા હોય છે. કોઈ સામાયિક, છેદ