________________
दीपिका-नियुक्ति टीका अ.९ चू.१ मोक्षतत्वनिरूपणम् मध्ययने ७१ सूत्रोचोक्तम्-'तप्पढमयाए-जहाणुपुव्धीए-अवीसहविई मोहणिज्ज कम्मं उग्धाएइ, पंचविहं नाणावरणिज्ज, ननविह अंगराइयं एए तिन्नि विचारले जुएवं खदेड' इति, तत्प्रथमतया यथानुपूा-ऽष्टा विंशति विध मोहनीयं कर्म सद्घात्यते, पञ्चविधं ज्ञानावरणीयम्, नवविधं दर्शनावरणीयम्, पञ्चविधम्-आन्तरायिकस्, एतानि भीनपि कर्मा शा युगपत्क्षपयति, इति, पुनकोत्तराध्ययने २९ अध्ययने ७२ सूत्रे-चोक्तस्-अणगारे समुच्छिन्नकिरियं अनियहि सुझाणं-झियायमाणे वेणिज्ज आउयं नाम गोत्तं च-एए चत्तारि पाल्मले जुगई खवेह' इति, अनगार: समुच्छिन्नक्रियः भनिधि शुक्लध्यानं ध्यायन् वेदनीयम् आयुष्यं नामगोत्र च, एतान् चतुरः कर्मा शान् युगपत् क्षपयति' इति । तथाचोत्तराध्ययन-स्थानाङ्ग सूत्रागममामाण्येण लोक्षावस्यागम् आत्मनः कृत्स्नकर्मक्षयो भवतीति ज्ञायते, अतएव सहल कर्मक्षयलक्षणो मोक्षो व्यपदिश्यते इति प्रकृतसूत्रे प्रोक्तम् ॥१॥ क्षीण होते हैं। वे इस प्रकार हैं-ज्ञानावरणीय, दर्शनावरणीय और अन्तराय।'
उत्तराध्ययन के २९ वै अध्ययन के ७१ वे बोल में कहा है-'सर्व. प्रथम यथाक्रम अट्ठाईस प्रकार के मोहनीय कर्म का क्षय करते हैं, पांच प्रकार के ज्ञानावरण को, नौ प्रकार के दर्शनावरण कर्म को और पांच प्रकार के अन्तराय कर्म को, इन तीनों कर्माशों को एक साथ क्षय करते हैं।' पुनः उत्तराध्ययन के २९ वें अध्ययन के ७२ में बोल में कहा है-'अन. गार'समुच्छिन्नक्रिय अनिवृत्ति शुक्लध्यान ध्याता हुआवेदनीय, आय, नाम और गोत्र-इन चार कर्स शो का एक साथ क्षय करता है।
इस प्रकार उत्तराध्ययन और स्थानांग नामक सूत्रागम के प्रामाण्य से તે આ પ્રમાણે છે જ્ઞાનાવરણીય, દર્શનાવરણીય અતરાય
ઉત્તરાધ્યયનના ૨૯માં અધ્યયનના ૭૧ માં બોલમાં કહ્યું છે સર્વપ્રથમ યથાક્રમ અઠયાવીશ પ્રકારના મોહનીયકર્મને ક્ષય કરે છે, પાંચ પ્રકારના જ્ઞાના વરણને, નવ પ્રકારના દર્શનાવરણ કર્મને અને પાંચ પ્રકારના અન્તરાયકર્મનો આ ત્રણે કમશન એકી સાથે ક્ષય કરે છે.
પુનઃઉત્તરાધ્યયનના ૨હ્યાં અધ્યયનના હરમાં બેલમાં કહ્યું છે અનગાર સમછિન્નક્રિય અનિવૃત્તિ શુકલધ્યાન ધ્યાને થકે વેદનીય, આયુ. નામ અને 'ગોત્ર આ ચાર કમશેને એકી સાથે ક્ષય કરે છે,
and