________________
दीपिका-नियुक्ति टीका म.९७.१ मोक्षतत्वनिरूपणम् लोमः क्षीणो भवति। ततश्च-क्षीणकषायस्थाने निद्रामचले द्वे द्विचरमसमये क्षीणे भवतः। चरमसमये-पुनश्चतुर्दशकमप्रकृतयः पञ्चज्ञानावरणरूपाणि चतुर्दश दर्शनावरणरूपाणि च क्षीणानि भवन्ति । अयोगिकेवलिनश्च-द्विचरमसमये पञ्चचत्वारिंशत् नामप्रकृति कर्माणि क्षीणानि भवन्ति । यथा-देवगतिः, औदा. कारिकादि शरीरपञ्चकम्, संस्थानपट्कम्, अङ्गोपाङ्गत्रयम्, संहननषट्कम्, वर्णरस-स्पर्श चतुष्कम्, मनुष्यगति देवसत्यापूर्वी, अशुरुलघु, उपघातम्, पराघातम् उच्छवासः, प्रशस्त विहायो नासित, अप्राकर, स्थिरस्, अस्थिरस्, शुभस्, अशुमम्, दुर्भगम्, मुस्वरम्, दुःस्वरम्, अनादेयम्, अयशः कीर्तिः, निर्माणमिति बाह्ये च द्वे सातासातारूपान्यतरवेदनीये नीचे गोत्राख्ये कर्मणि क्षीणे सति तीर्थ. कृदयोगि केवलिन थरमसमये द्वादश कर्मपदयः क्षीणा भवन्ति । तद्यथा-अन्यमाया का क्षय होता है । सूक्ष्मलाम्पाय गुणस्थान के चरम समय में संज्वलन लोभ का क्षय होता है । तत्पश्चात् क्षीणकषाय गुणस्थान में निद्रा और प्रचला नामक दो प्रकृतियों का विचरम लमय में क्षय होता है और चरम समय में चौदह प्रकृतियों का क्षय होता है जो इस प्रकार हैं-पांच ज्ञानावरण और नौ दर्शनावरण की । अयोगकेवली हिचरम: में पैंतालीस नामकर्म प्रकृतियों का क्षय करते हैं, वे इस प्रकार हैदेवाति, औदारिक आदि पांच शरीरनाम, छह संस्थान, तीन अंगोपांग; छह संहनन, वर्ण, रस, गंध, स्पर्श, मनुष्यगत्यानुपूर्वी, देवगत्यानुप्वी, अगुरुलधु, उपघात, उच्छ्वास, प्रशस्तविहायोगति, अप्रशस्तविहायोगति, अपर्याप्त, प्रत्येक, स्थिर, अस्थिर, शुभ, अशुभ, दुर्भग, सुस्वर, दुस्वर, अनादेय, अयशः कीर्ति, और निर्माण ? साता-आसाता में से માયાને ક્ષય થાય છે સૂમસામ્પરાય ગુણસ્થાનના ચરમ સમયમાં સંજવલન લાભને ક્ષય થાય છે ત્યારબાદ ક્ષીણકષાય ગુણસ્થાનમાં નિદ્રા અને પ્રચલા નામક બે પ્રકૃતિના દ્વિચરમ સમયમાં ક્ષય થાય છે અને ચરમ સમયમાં ચૌદ પ્રકૃતિઓને ક્ષય થાય છે જે આ પ્રમાણે છે પાંચ જ્ઞાનાવરણ અને નવ દશનાવરણની અગકેવળી ચિરમસમયમાં પીસ્તાળીશ નામપ્રકૃતિઓને ક્ષય કરે છે તે આ પ્રમાણે છે દેવગતિ, ઔદરિક આદિ પાંચ શરીરનામ છે સંસ્થાન ત્રણ અંગોપાંગ, છ સંહનન. વર્ણ, રસ, ગંધ, સ્પર્શ, મનુષ્યગત્યનું મૂવી, અગુરુલઘુ, ઉપઘાત, પરાઘાત, ઉચ્છવાસ, પ્રશસ્તવિહાગતિ, અપ્રશસ્ત विहायोति, अपर्याप्त, प्रत्ये, स्थिर, मस्थिर. शुभ, अशुम, हुम, सुश्वर દુશ્વર, અનાદેય. અયશકીતિ અને નિર્માણ સાતા અસાતામાંથી કોઈ એક
त० १०६