________________
तरवार्थस्त्र भागं जानाति एइति उत्कृष्टेनाऽसंख्येयानि अलोलोकममाणमितानि खण्डानि जानाति पश्यति, कालतः खलु अवधिज्ञ नी जघन्येनावली कायाऽसंख्येयमार्ग जानाति पश्यति, उस्कृप्टेनाऽसंख्येयाः उन्सविण्य वसर्पिणीः अतीतम्-अलागतञ्च कालं जानाति एश्यति, भावतः खलु अवधिज्ञानी जघन्येन अनन्तान् भावान् जानाति पश्यति उन्कृप्टेनापि अनन्तान भाकान् जानाति पश्यति, सर्व भावानास् अनन्तमागं जनाति पश्यति, इति ॥५१॥
मूलम्-मापजवनाणे तदनंतभागे ॥५२॥ छाया- मनः पर्यवज्ञानं तदनन्तभागे ॥५२॥
तयार्थदीपिका--पूर्वमवधिज्ञानस्य विषयः मरूपितः सम्पति-पदधिज्ञानापेक्षया मनाएर ज्ञानस्य वैशिष्टयं प्रतिपादस्तुि तस्य विषयमाह-'मण है, उत्कृष्ट अलोक लोकप्रमाण असंख्यात खडों को जानता-देखता है । काल ले अवधिज्ञानी जघन्य भालिका के असंख्यातवें भाग को जानता-देखता है, उत्कृष्ट असंख्यात अतीत और अनागत उतरूपिणी
और अयसर्पिणी कालो को जानता-देखता है। भाव से अवधिज्ञान जघन्य अननस मायरों को जालता देखता है-सर्व भावों के अनन्तवें भाग को जानता और देखना है" ॥५१॥ 'मणपजनकनाणे' इत्यादि।
सूत्रार्थ-मनःवज्ञान, अवधिज्ञान के विषय के अनन्तवें भाग को जानता है ॥५२॥
तत्वार्थदीपिहा-पहले अवधिज्ञान से विषय का निरूपण किया गया, अम अधिज्ञान की अपेक्षा मनःपर्यवज्ञान की विशिष्टता का प्रतिपादन करने के लिए उनके विषय का निरूपण करते हैंછે, ઉત્કૃષ્ટ અસંખ્યાત અતીત અને અનાગત ઉત્સર્પિણિ અને અવસર્પિણ કાલેને જાણે જુએ છે ભાવથી અવધિજ્ઞાની જઘન્ય અનન્ત ભાવને જાણે જુએ છે અને ઉત્કૃષ્ટ પણ અનન્ત ભાવેને જાણે જુએ છે સર્વ ભના અનન્તમાં ભાગને જાણે અને જુએ છે. ૫૧ ૫
'मणपज्जवनाणे' या
સૂત્રાર્થ––મન:પર્યવજ્ઞાન, અધિજ્ઞાનના વિષયના અનન્તમાં ભાગને नये छ. ।। ५२ ॥
તત્વાર્થદીપિકા--પહેલા અવધિજ્ઞાનના વિષયનું નિરૂપણ કર્યું, હવે અવધિજ્ઞાનની અપેક્ષા મન:પર્યવજ્ઞાનની વિશિષ્ટતાનું પ્રતિપાદન કરવાને માટે તેના વિષયનું નિરૂપણ કરીએ છીએ