________________
दीपिका-नियुक्ति टीका अ.८ सू.५४ केवलज्ञानलक्षणनिरूपणम् ८३१ ज्ञानी सर्व क्षेत्र जानति पश्यति, कालतः खल्लु केवलज्ञानी सर्व कालं जानातिपश्यति, भावतः खलु केवलज्ञानी सर्वान् भावान् जानाति पश्यति । अथ सर्वव्यपरिणामभाव विज्ञप्ति कारण मनन्तं शाश्वतम् अप्रतिपाति एकविधं केवलज्ञानम् इति । तथा चाऽपरिमत माहात्म्यं खलु केवलज्ञानं भवतीति फलितम् ॥५४॥ इति श्री विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पश्चदशभाषा
कलितललितकलापालाएकपविशुद्धगधपधानैकग्रन्थ निर्मापक, बादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजघदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालचतिविरचियां श्री दीपिका-नियुक्ति व्याख्या द्वयोपेतस्य तत्वार्थ सूत्रस्याष्टो
ध्याय: समाप्तः ॥८॥ सर्व क्षेत्र को जानता-देखता है, काल से केवलज्ञानी सम्पूर्ण झाल को जानता-देखता है और भाव से केवलज्ञानी सकल भादो को जानतादेखता है। 'केवलज्ञान सम्पूर्ण द्रब्यो, भावो और परिणामो को जानने का कारण है, अनन्त है, शाश्वत है, अपतिपाती है और एक प्रकार का है। इससे यह फलित हुआ कि केवल का माहात्म्य अपरिमित है ॥५४॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत 'तत्त्वार्थस्सूत्र' की दीपिका-नियुक्ति व्याख्या का
आठवां अध्याय समाप्त ॥८॥ કાળથી કેવળજ્ઞાની સંપૂર્ણ કાળને જાણે જુએ છે અને ભાવથી કેવળજ્ઞાની સકળ ભાવેને જાણે જુએ છે. કેવળજ્ઞાન સપૂર્ણ દ્રવ્યું, અને પરિણામોને જાણવાનું કારણ છે, અનન્ત છે શાશ્વત છે, અપ્રતિપાતી છે અને એક પ્રકારનું છે. આનાથી એ ફલિત થયું કે કેવળનું મહાતમ્ય અપરિમિત છે. છે ૫૪ છે જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસલાલજી મહારાજકૃત “તત્વાર્થસૂત્રની
દીપિકા-નિર્ચક્તિ વ્યાખ્યાને માઠમે અધ્યાય સમાપ્તઃ ૮.
ज