________________
दीपिका - नियुक्ति टीका अ. सु. ५२ मनः पर्यवज्ञानस्य वैशिष्टयनिरूपणम् ८१९ भावः । उक्तञ्च भगवती सूत्रे ८ शतके ३ उद्देशके ३२३ सूत्रे - 'सव्वत्थोवा मणवज्जवणाणपण्जया, ओहिणाणपज्जवा अनंतगुणा, सुयनाणपज्जवा अनंतगुणा, आभिनिषोहियनाणपज्जवा अनंतगुणा केवलनाणपज्जवा अनंतगुणा-" इति । सर्वस्वोकाः मनः पर्यवज्ञानपर्यवाः अवधिज्ञानपर्यवा अनन्तगुणाः श्रुतज्ञानपर्यंवा अनन्तगुणाः, आभिनिबोधिक ज्ञानपर्यंवा अनन्तगुणाः, केवलज्ञानपर्यवाः अनन्तगुणा' इति ॥ ५२ ॥
मूळम् - मोहणिजणाणदंसणावरणांतरायक्खयाय केवलणाणं ॥ ५३ ॥
छाया - मोहनीय ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलज्ञानम् ॥ ५३ ॥
तत्वार्थदीपिका- 'पूर्व ज्ञानावरणादिकर्मणां सर्वतः क्षये जनिष्यमाणो मोक्षः केवलज्ञानोत्पत्ति कारणमाह- मोहणिज्ज' - इत्यादि । मोहनीयज्ञानदर्शनावरणा
भगवतीसूत्र के आठवें शतक के द्वितीय उद्देशक में सूत्र २२३ में कहा है- 'मन:पर्ययज्ञान के पर्याय सब से कम हैं, अवविज्ञान के पर्याय उससे अनन्तगुणा हैं, श्रुतज्ञान के पर्याय अनन्तगुणा है, आभिनियोविकज्ञान के पर्याय अनन्तगुणा हैं और केवलज्ञान के पर्याय अनन्त गुणा है ||५२||
'मोहणिज्जणाणदंसणा' इत्यादि ।
सूत्रार्थ - मोहनीय, ज्ञानावरण, दर्शनावरण और अन्तराय कर्म के क्षय से केवलज्ञान की उत्पत्ति होती है ॥५३॥
तत्वार्थदीपिका - ज्ञानावरणीय आदि कर्मों का पूर्ण रूप से क्षय होने पर उत्पन्न होने वाला मोक्ष केवलज्ञान की उत्पत्ति के बिना संभव नहीं है, अतएव केवलज्ञान की उत्पत्ति का कारण कहते हैं
•
ભગવતીસૂત્રના આઠમાં શતકના દ્વિતીય ઉદ્દેશકના સૂત્ર ૩૨૩માં કહ્યુ છે મનઃપવજ્ઞાનના પર્યાય બધાથી ઓછા છે અવિધજ્ઞાનના પર્યાંય તેનાથીઅનન્ત ગણા છે, આભિનિષેાધિકજ્ઞાનના પર્યાય અનન્તગણુા છે અને કેવળજ્ઞાનના પર્યાય અનન્તગણા છે ! પર "
'मोहणिज्जणाणदंसणा' इत्याहि
સુત્રા-મેાહનીય, જ્ઞાનાવણ્ દનાવરણુ અને અન્તરાય ક્રમના ક્ષયથી કેવળજ્ઞાનની ઉત્પત્તિ થાય છે. !! ૫૩ ||
તત્ત્વાથ દીપિકા--જ્ઞાનાવરણીય આદિ કર્માંના જવાથી ઉત્પન્ન થનાર મેક્ષ કેવળજ્ઞાનની ઉત્પત્તિ વગર કેવળજ્ઞાનની ઉત્પત્તિનું કારણ કહીએ છીએ
સપૂર્ણ પણે ક્ષય થઈ
શકય નથી આથી