________________
दीपिका-नियुक्ति टीका अ.८ सू.४७ श्रुतज्ञानस्य द्वैविध्यमू प्रश्नव्याकरणम्-१० विपाकश्रुवाङ्गम्-११ दृष्टिवादाङ्गञ्च-१२ इति । अङ्गवामञ्च श्रुतज्ञानमने कविध बोध्यम् । तद्यथा-अङ्गबाह्य तावत्-प्रथमतो द्विविधम्, आवश्यकम्-आवश्यकव्यतिरिक्तश्चेति, ताऽऽवश्यकव्यतिरिक्तं द्विविधर, कालिकञ्चउत्कालिकञ्चेति-तत्र कालिका ने सावधम्, उत्सराध्ययनानि-दशा-कल्पा-व्यवहार:-निशीथम्-महानिशीथम्-जम्बुद्वीपप्रज्ञप्तिः-द्वीपसागरप्रज्ञातः-चन्द्रमप्ति:सूर्यपज्ञप्ति रित्यादि । उत्कालिकञ्चाप्यनेकविधम्, दशकालिकम्-काल्पकाकाल्पकम्-क्षुल्लकल्पश्रुतम्-महाकल्पश्रुतम् -उपपातिकम् राजरसनिलम्-जीवाभिगम: -मज्ञापना-महाप्रज्ञापना, इत्यादि । आवश्क पविधन, सामायिकं चतुर्विशतिस्तवः, वन्दनकम् प्रतिक्रमणम्, कायोत्सर्गः, प्रत्याख्यानम्, इति- बच्च-श्रुतज्ञानं मतिज्ञानपूर्वकमेव भवति-न तु विज्ञानम् श्रुतज्ञानपूर्वक मित्यबधेयम् ॥४७॥ उपासकदशांग (८) अन्तकृदशांग (९) अनुत्तोषपातिक दशांग (१०) प्रश्नव्याकरणांग (११) विपाकश्रुतांग और (१२) दृष्टिवादांग।
अंगबाह्य श्रुतज्ञान अनेक प्रकार का है। यह इस प्रकार है-आव. श्यक और आवश्यक व्यतिरिक्त । आवश्यक व्यतिरिक्त के भी दो भेद हैं-कालिक और उत्सालिका इनमें से मालिक श्रुत अनेक प्रकार का है-उत्तराध्ययन, दशा, कल्प, व्यवहार, निशीथ, महानिशीथ, जम्बू बीपप्रज्ञप्ति, द्वीपसागर प्रज्ञप्ति, चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञाप्त आदि उत्कालिक श्रुत भी अनेक प्रकार.क्षा है, जैसे-दशवैज्ञालिक, फल्पिका-कल्पिक, क्षुल्लकल्पश्रुत, महाकल्पश्रुत, औपपातिक, राजप्रसानक, जीवाभिगम, मज्ञापना, महाप्रज्ञापना इत्यादि।
आवश्यक श्रुत के छह प्रकार है-(१) सामायिक (२) चतुर्विंशतिઅકુશગિ (૯) અનુત્તરપપાતિકદશાગ (૧૦) પ્રશ્નવ્યાકરણગ (૧૧) વિપાક श्रुतin मन (१२( है. '
અંગબાહા થતજ્ઞાન અનેક પ્રકારનું છે તે આ પ્રમાણે અંગબાહ્ય પ્રથમ તે બે પ્રકારનું છે આવશ્યક અને આવશ્યક વ્યતિરિકત આવશ્યક વ્યતિરિક્તના પણ બે ભેદ છે કાલિક અને ઉત્કાલિક એમાંથી કાલિકશુત અનેક પ્રકારના છે ઉત્તરાધ્યયન દશા. ૫, વ્યવહાર, નિશીથ, મહાનિશીથ, જમ્બુદ્વીપપ્રજ્ઞપ્તિ, દ્વીપસાગરપ્રજ્ઞાતિ, ચન્દ્રપ્રાપ્તિ, સૂર્યપ્રજ્ઞપ્તિ આદિ ઉલ્કાલિક સૂત્ર પણ અનેક પ્રકારના છે. જેવાકે—–દશવૈકાલિક, કલ્પિકાકલ્પિક, ક્ષુલ્લકપણુત, મહાકલ્પકૃત પપાતિક, રાજમણિક, જીવાભિગમ, પ્રજ્ઞાપના મહાપ્રજ્ઞાપના ઈત્યાદિ
भा१श्य:श्रुतना छ ४२ छ (१) सामाथि, (२)यतुविशतिस्त५ (३)