________________
૨૦૮
तत्त्वार्थसूत्रे
द्रव्यतः क्षेत्रतः कालतो भावतचेति । एवञ्च विषयापेक्षयापि अवधिज्ञानतो मनः पर्यवज्ञानस्य विशेषोऽवगन्तव्यः । एवं सर्वस्तोकाः खलु मनः पर्यवज्ञानपर्यवा भवन्ति तदपेक्षयाऽवधिज्ञानपर्यंवा अनन्तगुणा अवसेयाः तथा च- मनःपर्यव ज्ञानस्य पर्यवाः सर्वज्ञानापेक्षयास्तोका भवन्ति, तस्य सवज्ञानापेक्षया सूक्ष्मपदार्थग्राहित्वात् इतिभावः ॥४९॥
मूळम् - मइसुयनाणे - असव्वपज्जवेसु दव्वसु ॥५०॥ छाया - 'मति - श्रुतज्ञानम् - असर्व पर्यवेषु द्रव्येषु ॥ ५० ॥
तत्वार्थदीपिका - पूर्व तावत् सम्यग्ज्ञानस्य मोक्षम्मति कारणतया मतिश्रुता वधिमनःपर्य केवलज्ञानरूपस्य तस्य प्ररूपणं कृतम्, तत्रापि मोक्षम्प्रति मुख्य कारणतया केवळ ज्ञान प्रथमं प्ररूपितम् तदन्तरं मतिज्ञानादिकं क्रमशः प्ररूपिनम् से (२) क्षेत्र से (३) काल से और (४) भाव से । इस प्रकार विषय की दृष्टि से भी अवधिज्ञान की अपेक्षा मनः पर्यवज्ञान की विशेषता सम झना चाहिए।
इस प्रकार मनः पर्यवज्ञान के पर्याय सब से थोडे हैं, उसकी अपेक्षा अवधिज्ञान के पर्याय अनन्त गुणा है ॥४९॥
'महधनाणे' इत्यादि ।
सुनार्थ - - मतिज्ञान और श्रुतज्ञान सब द्रव्यों को जानते हैं किन्तु उनके सब पर्यायों को नहीं जानते ॥५०॥
तत्वार्थदीपिका -- मोक्ष के कारणभूत सम्यग्ज्ञान के मति, श्रुन, अवधि, मनःपर्यव और केवलज्ञान के भेदों की प्ररूपणा की गई, उन में भी मोक्ष का प्रधान कारण होने से केवलज्ञान की पहले प्ररूपणा की
छे. भडे (१) द्रव्यथी (२) क्षेत्रथी (3) असथी भने (४) लावथी मे रीते વિષયની દૃષ્ટિએ પણુ અવધિજ્ઞાનની અપેક્ષા મન:પર્યં યજ્ઞાનની વિશેષતા
સમજવી જોઇએ
આ રીતે મન:પર્યયજ્ઞાનનાં પર્યાય સૌથી ઘેાડા છે. તેની અપેક્ષા અવધિજ્ઞાનના પર્યાય અન તગણુ છે.
'मसुयणाणे' त्याहि
સૂત્રાર્થ –મતિજ્ઞાન અને શ્રુતજ્ઞાન બધાં દ્રબ્યાને જાણે છે. પરંતુ તેમનાં ખમાં પાઁચાને જાણતા નથી !! ૫૦ ॥
તત્ત્વાર્થં દીપિકા મેાક્ષનાં કારણભૂત સભ્ય જ્ઞાનના મતિ, મન:પર્યય અને કેવળજ્ઞાનના ભેદોની પ્રરૂપણા કરવામાં આવી,
તેમાં પણ મેક્ષ અવિધ શ્રુત