________________
दीपिका-निर्युक्ति टीका प. ८ . ५१ अवधिज्ञानविषयं निरूपणम्
मूलम् - ओहिनाने सव्वरुविसु ॥५१॥ छाया - अवधिज्ञानं सर्वरूपिद्रव्येषु ॥ ५१ ॥
८१३
तत्वार्थदीपिका- 'पूर्वसूत्र-मतिश्रुतज्ञानयो विषयमरूपणं कृतम् सम्पति अवधिज्ञानस्य विषयं प्ररूपयितुमाह- 'ओहिनाणे लम्बरुवि दव्बे' इति । अवधिज्ञानम् - पूर्वोक्तस्वरूपं भवत्यधिकं क्षायोपशमिकञ्चाविज्ञानं सर्वरूपि godoea yearयेषु भवति न तु सर्वपलद्रव्यपर्यायेषु द्रव्येsयेव पुनलद्रव्यपर्यायेषु नापि - भरूपिद्रव्येषु धर्माधर्माकाशाऽऽत्मद्रव्येषु तथा चावधिज्ञानं रूपि द्रव्यविषयकमेव भवति न तु-अरूपि द्रव्यविषयकम् नापि सर्वपक्षीयविषयक अत्यन्त विशुद्धेनापि अवधिज्ञानेन रूपीण्येन द्रव्याणि परमावधिज्ञानी जानाति नापि द्रव्याणि तान्यपि रूपि द्रव्याणि सर्वैः पर्यायैः अतीतानागतवर्तमानैरुत्पादव्यय प्रौव्यादिभिरनन्तैः पर्यदेव न जानाति इति भावः ॥ ५१ ॥
"
'ओहिनाणे सच्च' इत्यादि ।
सूत्रार्थ - अवधिज्ञान लय रूपी द्रव्यों को जानता है ॥५१॥ तत्वार्थदीपिका - पूर्वसूत्र में प्रतिज्ञान और श्रुतज्ञान के विषय का निरूपण किया गया, अब अवधिज्ञान के विषय का प्रतिपादन करते हैंपूर्वोक्त स्वरूप वाला अत्यधिक और क्षमोशनवत्यधिक अवधि ज्ञान रूपी द्रव्यों अर्थात् पुद्गलों में ही व्यापार करता है, किन्तु रूपी द्रव्यों के समस्त पर्यायों में व्यापार नहीं करता । वह अरूपी द्रव्यों को भी नहीं जानता । सब से अधिक विशुद्ध अथविज्ञान भी रूपी द्रव्यों को ही जानता है, किन्तु उनके अतीत, अनागत, वर्तमान, उत्पाद व्यय और tor आदि सब अनन्त पर्यायों को नहीं जानता है ॥५१॥
'ओहिनाणे सव्व' त्याहि
સુત્રા –અવધિજ્ઞાન અંધાં રૂપી દ્રબ્યૂને જાણે છે ! ૫૧ ॥ તવા દોપિકાઃ-પૂર્વ સૂત્રમાં મતિજ્ઞાન અને શ્રુતજ્ઞાનના વિષયનું નિરૂપણ કરવામાં આવ્યુ, હવે અવધિજ્ઞનના વિષયનું પ્રતિપાદન કરીએ છીએ
પૂર્વોક્ત સ્વરૂપવાળા ભવપ્રત્યયિક અને યેાપક્ષ પ્રત્યયિક અવધિજ્ઞાન રૂપી દ્રવ્યોને અર્થાત્ પુદ્ગલમાં જ વ્યાપાર કરે છે, પરન્તુ રૂપી દ્રવ્યેાના સમસ્ત પાંચામાં વ્યાપાર કરતું નથી તે અરૂપી દ્રવ્યાને પણ જાણુતું નથી સહૂથી અધિક વિશુદ્ધ અવિશ્વસન પણ રૂપી દ્રવ્યેાને જ જાણે છે પરન્તુ તેમનાં અતીત અનાગત, ઉત્પાદ વ્યય અને ધ્રૌવ્ય આદિ બધા અનન્ત પર્યાયને જાણતુ નથી !! ૫૧ ॥