________________
दीपिका-नियुक्ति टीका अ.८ सू.४८ अवधिज्ञानस्वरूपनिरूपणम् ७९५ मनुदयमाप्तानां सदवस्था-उपशमः, रूप कञ्च-कमजुद्गलशक्तीनां क्रमिक वृद्धिहासरूपम् तथाविध क्षयोपशमनिमित्तलवधिज्ञानं पविध देवनारकमिन्नानाम् उपशान्तक्षीणकर्मणां मनुष्यपश्चेन्द्रिय-तियोनिकानां भवति तथा च पक्वान्नाना मवधिज्ञानावरणीयकर्मणां क्षयेण विषाक्रमप्राप्तानामवधिज्ञानावरणीयकर्षणानुपशमेन चोत्पद्यमानमवधिज्ञानं क्षायोपशनिक व्यपदिश्य से । एवञ्च-एकं भवप्रत्यायिकं १ क्षायोपशमिकं षडावधम् आनुपातिकम् २ अनानुमाभिकम् ३ वर्धमानम्-४ हीयमानम् ५ प्रतिपाति ६ अप्रतिपाति च ७ इत्येवं सतविध तावद् सचमवधिज्ञानमवसे यम् ॥४८॥
तत्वानियुक्ति:-पूर्व खलु क्रमप्राप्त सम्परज्ञान विशेषरूपं मतिज्ञान-श्रुत ज्ञानश्च सविस्तरं मरूपितम्, सम्प्रति-क्रमप्राप्तमवधिज्ञान द्विविधत्वेन प्रतिपादयि. तुमाह-'ओहिनाणे दुबिहे, सम्बपञ्चय-वोचसनिमित्तभेषाओ' इति अवधिज्ञान बावत् पूर्वोक्तस्वरूपं द्विविध भवति तस्य द्विविधत्वे हेतुमाह-भवप्रत्य क्षयोपशमनिसेतभेदतः। तत्र-भवः आयुनाम कर्मोदयनिमित्तक आत्मनः पर्यायः तथाविधा मनः मत्ययः हेतु स्य तत्-सवात्ययम् अवधिज्ञालम् । एनं क्षयश्वो स्पर्द्धको का उपशाम हो त अवधिज्ञान का क्षयोपशान होता है । क्षयो. पशम अवधिज्ञान छह प्रकार का है-(१) आनुगामिक (२) अनानुगामिक (३) वर्धमान (४) हीयवान (५) प्रतिपाति और (६) अप्रतिपाती ॥४॥
तत्त्वार्थनियुक्ति-पहले सस्यज्ञान विशेष प्रतिज्ञान और श्रुतज्ञान की विस्तारपूर्वक प्ररूपणा की गई, अब क्रमप्राप्त अवधिज्ञान के दो भेदों की प्ररूपणा करते हैं
पूर्वोक्त स्वरूप वाला अवधिज्ञान दो प्रकार का है- भवप्रत्यय और क्षयोपशम प्रत्यय । उसके दो भेद होने के कारण यह है कि वह भव रूप निमित्त से और क्षयोपशव्य रूप निमितले उत्पन्न होता है। ओयकर्म के उद्य से होने वाला आत्मा का पर्याय सक कहलाता है। वह ઉપશમ થાય ત્યારે અવધિજ્ઞાનને ક્ષયે પશમ થાય છે. ક્ષપશમનિમિત્તક અવા विज्ञान छ ४२ छ (१) मानुगाभिः (२) मनानुभि (3) भान (४) डीयमान (य) प्रतिपाती २ (6) प्रतिपाति. ॥ ४८ ॥
તત્ત્વાથ નિક્તિ -પહેલા સમ્યફજ્ઞાન વિશેષ મતિજ્ઞાન અને શ્રતજ્ઞાનની વિસ્તારપૂર્વક પ્રરૂપણ કરવામાં આવી હવે કમપ્રાપ્ત અવધિજ્ઞાનનાં બે ભેદની પ્રરૂપણા કરીએ છીએ પૂર્વોક્ત વરૂપવાળું અવધિજ્ઞાન બે પ્રકારનું છે ભવ પ્રત્યય અને પશમપ્રત્યય. જેના બે ભેદ હોવાનું કારણ એ છે કે ભવરૂપ નિમિત્તથી અને ક્ષપશમ રૂપનિમિત્તથી ઉત્પન્ન થાય છે. આયુષ્યકર્મના ઉદયથી થના આત્માને પર્યાય જાવ કહેવાય છે. આ લવ જેમાં બાહ્ય કારણ