________________
9૭૨
तत्त्वाचे तद्विशेषाकांक्षणमीहा, तदन्तरम्-विशेपनि नात् याथात्स्यायनमोऽवायः, तदनन्तरं कालान्तरेऽविस्मरणकारणं धारणा भवति, इति बोध्यम् ॥१५॥
तत्यार्थनियुक्ति:-पूर्व तावन्मतिज्ञानं द्विविधं भवति रपर्शनादीन्द्रिय निमित्तकम् अनिन्द्रियमनोनिमित्तकञ्चेति प्रतिपादितम् , लम्पति-तस्यैव मतिज्ञानस्य पत्रिंशदधिकशतत्रयभेदान्मतिपादयितुं प्रथमं चतुर्भेदान् आह-तं च पुण चउन्विहं, उग्गह-ईहा-बायधारणा मेयओं' इत्यादि । तच्च पुन: पूर्वोक्तस्वरूपं मतिज्ञान चतुर्विधं भवति तद्यथा-अवग्रहाचायधारणा भेदतः। तथा च-अवग्रहरूपम् , ईहारूपम् , अवायरूपम् , धारणारूपं चेत्येवं चतुर्विधं खलु मतिज्ञानं भवति । तत्रा-ऽवग्रहणम् अवग्रहः सामान्यतोऽर्थपरिच्छेदः, अव्यक्त ज्ञानमित्यर्थः, तथा च-विषयविपयि सन्निपातानन्तर यथायथं चक्षुरादीन्द्रिय होता है, दर्शन के अनन्तर सामान्यरूप ले अर्थक्षा ग्रहण होना अवग्रह है। अवग्रह के बाद विशेष धर्म को जानने की अकांक्षा ईको कहलाती है, ईहा के पश्चात् विशेष का निश्वर होना अाद उसके अनन्तर धारणाज्ञान होता है जो कालान्तर के स्मरण का कारण होता है ॥४५॥ __तत्त्वार्थनियुक्ति-पहले निरूपण किया गया है कि तिलाल दो प्रकार का है-स्पर्शनादि इन्द्रियों से उत्पन्न होने वाला और उनसे उत्पन्न होने वाला अघ मतिज्ञान के तीन सौ छतील भेदी ज्ञा प्रतिपादन करने के लिए सर्वप्रथम चार भेदों का काम करते हैं
पूर्वोक्त प्रतिज्ञान चार प्रकार का हि-अमल, ईला, अनाथ और धारणा। इनमें से सहण को अर्थात् सामान्य पदार्थ के पोध को अवग्रह कहते हैं। इन्द्रिय और पदार्थ के योग्य समिपाल के अनतर सर्वप्रथम दर्शनोपयोग उत्पन्न होता है। दहीकोपयोग के पश्चात् जो અનન્તર સામાન્ય રૂપે અર્થનું ગ્રહણ થવું અવગ્રહ કહેવાય છે. ઈહા પછી વિશેષને નિશ્ચય થ અવાય છે. તેના પછી ધારણુજ્ઞાન થાય છે. જે કાળાતરે સ્મરણનું કારણ બને છે. કે ૪૫ છે
તત્વાર્થનિયુકિત–પહેલાં નિરૂપણ કર્યું કે મતિજ્ઞાન બે પ્રકારનાં છે સ્પર્શનાદિ ઈન્દ્રિયથી ઉત્પન્ન થનાર અને મનથી ઉત્પન થનાર. હવે મતિજ્ઞાન નાં ૩૩૬ ભેદનું પ્રતિપાદન કરવા માટે સર્વ પ્રથમ ચાર ભેદેનું કથન કરીએ છીએ - પૂત મતિજ્ઞાન ચાર પ્રકારનાં છે. અવગ્રહ, ઈહા, અવાય અને ધારણ આમાંથી અવગ્રહને અર્થાત્ સામાન્ય રૂપથી પદાર્થનાં બંધને અગ્રવહ કહે છે ઈનિદ્રય અને પદાર્થના ખ્ય સન્નિપાત પછી સર્વપ્રથમ દર્શને પયોગ થાય