________________
७७५
दीपिका-नियुक्ति टीका अ.८ सू.४५ मतिज्ञानस्य चातुर्विध्यम् क्षयोपशमो येन तमेव विषयं स्फुटतरमवच्छिनत्ति, धारणायामपि-भन्याशएन. क्षयोपशमो भवति, येन ततोऽपि स्फुटतरमधारयति । तस्यात्-क्षयोपशमस्यादी मलीमसत्वात् अव्यक्तमस्फुटज्ञानं भवति । अतएवाऽग्रहादिषु उसोत्तर स्फुटता ऽवगन्तव्येति । तत्र-बहुबहुविधा-क्षिपानि स्मृताऽलुक्तध्रुवरूपाणां एविधानाम् तद्विपरीतैः पविधैश्च-अल्पएकविधाऽक्षिप नि:सृतोक्ताऽध्रुवरूपैः लहितानां द्वादशविधानां प्रत्येक भवग्रहेहाबायधारणाभेदेन चतुर्भेदात् मति ज्ञानस्य षट्त्रिंशदधिकशतत्रयभेदा भवन्ति । तथाहि-प्रथमं तानद् मरिज्ञानस्याऽवग्रहईहाऽवायोधारणाचेति चत्वारो भेदाः । ततः प्रत्येकं चतुर्णा बहुबहुविधादि द्वादश भेदात् द्वादश-द्वादशभेदा भवन्ति तथा चाऽष्टचत्वारिंश शशः सम्प छन् । ततश्च तेषां प्रत्येकं पञ्चेन्द्रियमनोरूप नो इन्द्रिय भेदेन पट्ट् भेदा भवन्ति, इत्येवमष्टचत्वाहो जाता है। तत्पश्चात् धारणा भतिज्ञानावरण का क्षयोपशान होने पर वह धारण करने में समर्थ होता है । इस प्रकार प्रारंभ में जो क्षयोष शम होता है वह इतना अस्फुट होना है कि सिर्फ सामान्य को जान पाता है, फिर क्रम से उसमें सबलता आती जाती है। यही कारण है कि अवग्रह आदि में उत्तरोत्तर स्पष्टता होती है। ____ मतिज्ञान के विषयभूत पदार्थ बारह प्रकार के है-(१) बहु (२) बहुविध (३) क्षिप्र (४) अनिमृत (५) अनुक्त और (६) ध्रुक्ष, तथा इनसे विपरीत अल्प, एकविध, अक्षिप, निसृत, उश्त और अध्रुश्च । ये बारह प्रकार के हैं। इन बारह प्रकार के पदार्थों के अखग्रह, ईहा, अवाय,
और धारणा चारों होते हैं, अतः १२४४४८ (अड़तालील) भेद हो जाते हैं। यह अडतालीस प्रकार का मलिज्ञान पांचों इन्द्रियों से तथा કરવામા શકિતમાન થાય છે. આ રીતે પ્રારંભમાં જે ક્ષપશમ થાય છે, તે એટલે અમ્ફટ હોય છે કે માત્ર સામાન્યને જાણી શકે છે. પછી ક્રમથી તેનામાં સબળતા આવી જાય છે. આજ કારણ છે કે અવગ્રહ આદિમાં ઉત્તરસર સ્પષ્ટતા હોય છે.
भतिज्ञानना विषयभूत पहा मा२ प्र४।२ना छ (१) मई (२) बहुविध (3) क्षिप्र (४) भनिसृत (4) मनुस्त मन (6) ध्रुप, तथा मानाथ विपरीत ८५ એકવિધ અક્ષિ, નિસત, ઉકત અને ધુત્ર આ બ ૨ પ્રકારના પદાર્થો છે આ બાર પ્રકારના પદાર્થોને અવગ્રહ ઈહા, અવાય અને ધારણું ચારેય હોય છે. આથી ૧૨૪૪=૪૮ (અડતાળીસ) ભેદ થઈ જાય છે. આ ૪૮ પ્રકારના મતિજ્ઞાન પાંચેય ઈન્દ્રિયેથી તથા છઠ્ઠા મનથી હોવાના કારણે છ થી ગુણવાથી ૨૮૮ ભેદ નિષ્પન્ન થાય છે.