________________
दीपिका-नियुक्ति टीका २०८ पु.४४ मतिज्ञानस्य वैविध्यनिरूपणम् ७६५ प्रत्यक्ष ज्ञानं द्विविध प्रज्ञतम् तद्यथा-केवलहान वैव, नो केवलज्ञानक्षेत्र, नो केवल. ज्ञानं द्विविध प्रज्ञप्तम्, सचथा-अवधिज्ञानवैत्र-मनापर्यवज्ञानञ्चष इति ॥४३॥ मूलम्-मइनाणे दुबिहे, हंदियनिलिते-लो इंदियानिमित्ते य।४४॥ छाया-'पविज्ञानं द्विविधा, इन्द्रियनिमित्तं नो इन्द्रियनिमित्तं च ॥४४॥
तत्त्वार्थदीपिका-पूर्व तावद-पतिज्ञलमात्मरूपाक्षातिरिक्तमिन्द्रियं मनवाऽपेक्षाजायमानत्वात् परोक्ष प्रतिपादितम् सम्पति तन्निमित्तद्वय भेदात्तस्य द्वैविध्यं प्रतिपादयति-महाणे दुषि' इत्यादि । पतिज्ञानं-पूर्वोक्तस्वरूप द्विविधं बोध्यम्, तद्यथा-इन्द्रियनिमिनम् लो इन्द्रियनिमित्तश्चति । तत्र-इन्दतीति इन्द्र आत्मा तस्यात्मन उपयोगलक्षणस्य ज्ञानदर्शनपरिणामिन स्तवावरणक्षयोहै-'प्रत्यक्ष ज्ञान दो प्रकार का कहा गया है, यथा-केवलज्ञान और मोके. वलज्ञान । नोकेवलज्ञान भी दो प्रकार का है-अवधिज्ञान और पानापर्यवज्ञान ॥४३॥
'माइनाणे दुबिहे इंदिय इत्यादि ।
सूत्रार्थ --मत्तिज्ञान दो प्रकार का है-इन्द्रियनिमित्तक और नोइ. न्द्रियनिमित्तक ॥४४॥
तस्वार्थदीपिका--आत्मा से भिन्न इन्द्रिय और मन के निमित्तले उत्पन्न होने के कारण स्पतिज्ञान को परोक्ष कहा गया है, अन्य उक्त दोनों निमित्तों के भेद से मतिज्ञान के दो भेद होते हैं, यह प्रतिपादन करते है
पूर्वोक्त भतिज्ञान के दो भेद है-इन्द्रियनिमित्तक और अनिन्द्रिय निमित्तक । इन्द्र अर्थात् आत्मा उपयोग स्वभाववाला है, ज्ञानदर्शन परिणाम वाला है, तथापि स्वयं ही पदार्थों को जानने में असमर्थ हो रहा है, પ્રત્યક્ષજ્ઞાન બે પ્રકારના કહેવામા આવ્યા છે. જેમકે કેવળજ્ઞાન અને ને કેવળજ્ઞાન ને કેવળજ્ઞાન પણ બે પ્રકારના છે. અવધિજ્ઞાન અને મન પર્યયજ્ઞાન.” ૪૩
'मइनाणे दुबिहे' त्यादि સન્નાથ–મતિજ્ઞાન બે પ્રકારનાં છે-ઈન્દ્રિયનિમિત્તક અને ઈન્દ્રિયનિમિત્તકાકા
તરવાથદીખિકા-ગાત્માથી ભિન ઈન્દ્રિય અને મનનાં નિમિત્તથી ઉત્પન્ન થવાના કારણે મતિજ્ઞાનને પક્ષ કહેવામાં આવ્યું છે. હવે ઉકત બંને નિમિત્તોનાં ભેદથી મતિજ્ઞાનનાં બે ભેદ થાય છે એ પ્રતિપાદન કરીએ છીએ
પૂત મતિજ્ઞાનનાં બે ભેદ છે ઈન્દ્રિયનિમિત્તક અને નો અનિનિદ્રયનિમિત્તક ઈન્દ્ર અર્થાત્ આત્મા ઉપગવભાવ છે, જ્ઞાનદર્શન પરિણામ વાળે છે, તે