________________
७१६
तस्वार्थ संसारव्युतमार्ग स्तद्रूपं तपः खलु चतुर्विधं भवति । तद्यथा-नैरयिकसंसारव्युत्सर्गादि भेदतः। नैरयिकसंसारव्युन्सर्गतषः-१ तिर्यक् संसारव्युत्सर्गतपः-२ मनुष्यसंप्तारव्युत्सर्गखपः-३ देवसंसारव्युत्सगतपश्च४ त्येवं चतुर्विधं खलु संसारव्युत्सर्ग तपो भवति । तत्र नैरिकगतिरूपस्य संसारस्य व्युत्सर्गः परित्यागो नैरयिकसंसाव्युत्सर्गत उच्यते । एवं-तियग्गतिरूपस्य संसारस्य व्यु सगैः परित्यागः तिर्यक् संसारव्युत्सर्ग तप उच्यते । एवं-मनुष्यगतिरूपस्य संसारस्य व्युत्सर्गः परित्यागो मनुष्यसंसारव्युन्सगतप उच्यने । एवं-देवाविरूपस्य संसारस्य व्युत्सर्गः परित्यागो देवसंसारव्युत्सर्ग तप उच्यते इति, ॥३४॥
तत्वार्थनियुक्ति:--पूर्व खलु भावव्युत्सर्गत्पत्रिविधं प्ररूपितम्, तत्रप्रथमं पायव्युत्सर्गतपो रूपं भावयुत्सर्गतपश्चतुर्विधत्वेन प्रतिपाद्य सम्पतिद्वितीयं संसारव्युत्सर्गतः मरूपयितुमाह-"संसारविउस्लगे तवे चउ. ब्धिहे, णेरहयलंसार दिउस्लम्गाइ भेयओ-" इति। संसारव्युत्सर्गतपःसे त्याग करना संलारव्युल्ग ता कहलाता है । वह चार प्रकार का है-(१) नैरथिक संसारव्युत्सर्ग लप (२) लिया लारव्युत्सर्ग नप (३) मनुष्य संसार व्युत्तर्गत्वप और (४) देवलं लार व्युत्लग तप । इस प्रकार संसारव्युहलग के चार भेद है। इनमें से नैरमिक गति रूप संसार का परित्याग करना राषिक संहाच्युतर्गतप कहलाता है। तिर्यंचति रूप संसार का परित्याग तिर्यकलला व्युत्सम तप सहलाता है। मनुष्य गतिरूप संसार का परित्याग लनुष्य संवारन्युल्सर्गगप कहलाता है और देवगति रूप संसार का परित्याग देव संसारव्युत्प्त कहलाता है ।।३४॥
तत्वार्थनियुक्ति-पहले भाव व्युत्सर्ग तप के तीन भेद कहे गए थे । उनले ले पहले कषाय व्युराग तप रूप भाव व्युत्सर्ग तप के चार કરો સંસારત્રુત્સર્ગ તપ કહેવાય છે. તે ચાર પ્રકારના છે-(૧) નરયિકસંસાર વ્યુત્સગ તપ (૨) તિર્યંચસંસાર વ્યુત્સર્ગ તપ (૩) મનુષ્યસંસારબ્યુત્સર્ગ તપ અને (૪) દેવસંસારસુત્સર્ગ તપ આવી રીતે સંસારયુત્સર્ગ તપના ચાર ભેદ છે, આમાંથી નૈરવિકગતિરૂપ સંસારને પરિત્યાગ કરવો નરયિકસંસારગ્રુત્સર્ગ તપ કહેવાય છે. તિર્યંચગતિરૂપ સંસારને પરિત્યાગ તિર્યંચ સંસારબ્યુન્સર્ગ કહેવાય છે. મનુષ્યગતિ રૂપ સંસારને પરિત્યાગ મનુષ્યસંસારભુત્સર્ગ તપ કહેવાય છે, અને દેવગતિ રૂપ સંસારને પરિત્યાગ દેવસંસારત્રુત્સર્ગ કહેવાય છે.
તત્વાર્થનિર્યુક્તિ-પહેલાં ભાવવ્યુત્સર્ગ તપના ત્રણ ભેદ કહેવામાં આવ્યા હતા તેમાંથી પહેલા કષાયવ્યત્સર્ગતપ રૂપ ભાવબુર્ગ તપના ચાર ભેદોનું